Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 539
________________ परिशिष्टम् [४] उपदेशमालाकर्णिकावृत्तौ कथानकानामनुक्रमः ॥ कथानकम् विषयः १. जिनऋषभचरित्रम् ॥ तपःकर्मण उपदेशे पूर्वभवाः ॥ च्यवन-जन्म-वंशस्थापन-लग्न-राज्याभिषेकादि । दीक्षा-पारण-केवल-निर्वाणादि । २. जिनवीरचरित्रम् ॥ तपःकर्मण उपदेशे पूर्वभवाः ॥ नन्दनऋषि-आराधना ॥ च्यवन-जन्म-दीक्षा-केवल-निर्वाणादि । ३. चन्दनार्या ॥ मानकषायजयेन विनयोपदेशे ४. अङ्गवीरः ॥ पुरुषप्राधान्ये ५. भरतकेवलकथा ॥ आत्मसाक्षिके सुकृते ६. प्रसन्नचन्द्रराजर्षिः ॥ आत्मसाक्षिके सुकृते ७. सनत्कुमारचक्री ॥ लघुकर्मत्वात् सुलभबोधित्वे ८. ब्रह्मदत्तराजा ॥ गुरुकर्मत्वात् दुर्लभबोधित्वे ९. उदायिनृपमारकः ॥ गुरुकर्मत्वात् दुर्लभबोधित्वे १०. जा सा सा सा ॥ कर्मण दुर्वचत्वे ११. मृगावती ॥ अपराधक्षामणायाम् १२. चिलातीपुत्रः ॥ क्रूरकर्मप्रतिबोधकधर्ममाहात्म्ये १३. ढण्ढणऋषिः ॥ दुर्वहप्रतिज्ञानिर्वाह सात्त्विकतायाम् १४. स्कन्दकशिष्याः ॥ दृढधर्मित्वे १५. हरिकेशबलर्षिः ॥ तत्र कुलस्याकिञ्चित्करत्वे १६. वज्रर्षिः ॥ अलोभतायाम् १७. पूर्वभवनन्दिषेण:-वसुदेवः ॥ परलोकापेक्षया गुणानां पूज्यत्वे १८. गजसुकुमालः ॥ क्षमायाम् १९. स्थूलभद्रः ॥ दुष्करवतचरणे २०. तामलिः ॥ अज्ञानतपसि गाथा-पत्राङ्कम् ३/६-३३ ३/६-१७ ३/१७-२४ ३/२४-३३ ३/३३-८१ ३/३३-४४ ३/४०-४४ ३/४४-८१ १३-१४/८६-८७ १७-१८/८८ २०/८९-९२ - २०/९३-१०० २८/१०२-११० ३१/१११-१२६ ३१/१२६-१२८ ३३/१२९-१३३ ३३/१३३-१३४ ३८/१३५-१३७ ३९/१३८-१३९ ४२/१४०-१४१ ४४/१४२-१४५ ४८/१४६-१६६ ५४/१६८-१८० ५५/१८१-१८३ ५९/१८४-१९४ ८१/२०१

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564