Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
परिशिष्टम्
[४] उपदेशमालाकर्णिकावृत्तौ कथानकानामनुक्रमः ॥
कथानकम्
विषयः १. जिनऋषभचरित्रम् ॥
तपःकर्मण उपदेशे पूर्वभवाः ॥ च्यवन-जन्म-वंशस्थापन-लग्न-राज्याभिषेकादि । दीक्षा-पारण-केवल-निर्वाणादि । २. जिनवीरचरित्रम् ॥
तपःकर्मण उपदेशे पूर्वभवाः ॥ नन्दनऋषि-आराधना ॥
च्यवन-जन्म-दीक्षा-केवल-निर्वाणादि । ३. चन्दनार्या ॥
मानकषायजयेन विनयोपदेशे ४. अङ्गवीरः ॥
पुरुषप्राधान्ये ५. भरतकेवलकथा ॥
आत्मसाक्षिके सुकृते ६. प्रसन्नचन्द्रराजर्षिः ॥
आत्मसाक्षिके सुकृते ७. सनत्कुमारचक्री ॥
लघुकर्मत्वात् सुलभबोधित्वे ८. ब्रह्मदत्तराजा ॥
गुरुकर्मत्वात् दुर्लभबोधित्वे ९. उदायिनृपमारकः ॥
गुरुकर्मत्वात् दुर्लभबोधित्वे १०. जा सा सा सा ॥
कर्मण दुर्वचत्वे ११. मृगावती ॥
अपराधक्षामणायाम् १२. चिलातीपुत्रः ॥
क्रूरकर्मप्रतिबोधकधर्ममाहात्म्ये १३. ढण्ढणऋषिः ॥
दुर्वहप्रतिज्ञानिर्वाह सात्त्विकतायाम् १४. स्कन्दकशिष्याः ॥
दृढधर्मित्वे १५. हरिकेशबलर्षिः ॥
तत्र कुलस्याकिञ्चित्करत्वे १६. वज्रर्षिः ॥
अलोभतायाम् १७. पूर्वभवनन्दिषेण:-वसुदेवः ॥
परलोकापेक्षया गुणानां पूज्यत्वे १८. गजसुकुमालः ॥
क्षमायाम् १९. स्थूलभद्रः ॥
दुष्करवतचरणे २०. तामलिः ॥
अज्ञानतपसि
गाथा-पत्राङ्कम् ३/६-३३ ३/६-१७ ३/१७-२४ ३/२४-३३ ३/३३-८१ ३/३३-४४ ३/४०-४४ ३/४४-८१ १३-१४/८६-८७ १७-१८/८८
२०/८९-९२ - २०/९३-१००
२८/१०२-११० ३१/१११-१२६ ३१/१२६-१२८ ३३/१२९-१३३ ३३/१३३-१३४ ३८/१३५-१३७ ३९/१३८-१३९ ४२/१४०-१४१ ४४/१४२-१४५ ४८/१४६-१६६ ५४/१६८-१८० ५५/१८१-१८३ ५९/१८४-१९४ ८१/२०१

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564