Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ 26 १२८ २२ १३१ १३ & m १३३ १३ १३४ १ १३४ १४ १३४ १७ १३५ १५ विषयः वृषभनाथस्य भाव्यर्हन्नामगोत्रादिकथनम् चक्रिनामगोत्रादिकथनम् वासुदेवनामगोत्रादिकथनम् बलदेवनामगोत्रादिकथनम् मरीचे व्यर्हत्त्वकथनम् मरीचे: कुलाभिमानः वृषभनाथस्य शत्रुञ्जये विश्रामः पुण्डरीकदेशना पुण्डरीकस्य शत्रुञ्जये स्थितिमादिश्य प्रभोविहारः पुण्डरीकादीनां मुक्तिः शत्रुञ्जये भरतस्य प्रतिमास्थापनं वृषभप्रभुपरिच्छदकथनं च भरतस्याऽष्टापदे वृषभप्रभुसेवनम् शक्राणां प्रभुसमीपे स्थितिः वृषभनाथस्य मुनीनां च परमपदगमनम् शक्रादीनां भरतस्य च शोकः देवैश्चितानिर्माणं शिबिकायां शवस्थापनं च देवेन्द्रादिभिजिनेश्वरादिशरीराणां चितासु स्थापनम् इन्द्रादीनां जिनेश्वरादिशरीरे दग्धे दंष्ट्रादिग्रहणं तत्पूजनादि च भरतस्य सिंहनिषद्याख्यचैत्यनिर्मापनम् भरतस्य भ्रातृप्रतिमादिनिर्मापनम् भरतस्याऽष्टापदादेरयोध्यागमनम् भरतस्य भोगैः कालयापनम् भरतस्य केवलज्ञानोत्पत्तिः भरतस्य द्रव्यलिङ्गग्रहणं नृपपरिव्रज्या च भरतस्य मुक्तिः कठिनशब्दार्थ: १३६ १२ १३६ २३ १३७ २० १३८ ३ १३८ २३ १४० ११ १४१ ४ १४१ २३ १४२ ५

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89