Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१२९
तिलकमञ्जरी। तथैवोर्ध्वस्थितमाददानम् [द], दक्षिणेन च प्रतिक्षणव्यापारितनिशितकतिकेन वामकक्षान्तरक्षिप्तकन्धरस्य दृढनिरुद्धनिःश्वासनिर्गमत्वादध्वरपशोरिव तत्तदतिकरुणमन्तःक्रन्दतो दत्तनिष्फलकपाणघातस्य वेतालसाधकस्य साधितमुत्सर्पता परिकराशीविषवदनविषपावकेन गात्रपिशितमुत्कृत्योत्कृत्य कीकशोपदंशमनन्तम् [ध], कवलितपिशितचर्वणायासचम्बलेन कपिलतासंविभागदानाय त्रिभुवनोदरचारिणीनामचिररोचिषामारब्धसंज्ञासमाहानेनेव क्षयानलवर्चसा कूर्चकचकलापेन कवचितमखिलरोमरन्ध्रनिर्गलद्रुधिरगण्डूषमित्र प्रलम्बपृथुलं चिबुकमुद्ब्रहन्तम् [न], अतिकठिनखर्वपर्वभिरङ्गुलीवेणुदण्डिकाभिः परिगृहीतैः कुटिलतीक्ष्णायताप्रकोटिभिः
टिप्पनकम्-साधितं पक्वम् , कीकसोपदंशम् अस्थिसालनकम् [ध] । कवचितं वेष्टितम् [न]।
mma
पाणिना वामपाणिद्वारा, तथैव पूर्ववदेव, ऊर्ध्वस्थितम् उपरिस्थितम् , कीदृशेन तेन पाणिना ? अनुभावदर्शितात्यद्भुतभुजायामेन अनुभावेन-सामर्थ्यवशेन, दर्शितः, अत्यद्भुतः-अत्याश्चर्यावहः, भुजस्य-बाहोः, आयामः-देध्यं येन तादृशेन [द]। पुनः कीदृशं तम् ? प्रतिक्षणव्यापारितनिशितकर्तिकेन प्रतिक्षणम् , व्यापारिता-प्रयुक्ता, निशिता-तीक्ष्णा, कर्तिका-शस्त्रविशेषो येन तादृशेन, दक्षिणेन पाणिना, गात्रपिशितं शरीरमांसम् , उत्कृत्य उत्कृत्य उच्छिद्य उच्छिद्य, कीकसोपदंशं कीदृशं पिशितम् ? साधितं पक्वम् , केन ? उत्सर्पता ऊर्ध्व प्रसरता, परिकराशीविषवदनविषपावकेन परिकरा:-परिवारभूताः, ये आशीविषाः-सर्पविशेषाः, तेषां यानि वदनानि-मुखानि, तेभ्यो निर्गतं यद् विषं तद्रूपो यो पावकः-अग्निः, तेन, कीकसेन-अस्थ्ना, उपदश्य, अस्थ्ना सहेति यावत् , अनन्तं भुञ्जानम् , “कीकसं कुल्यमस्थि च" इत्यमरः, किंसम्बन्धि तत् पिशितम् ? वेतालसाधकस्य वेतालसिद्धिव्यापृतस्य पुरुषस्य, कीदृशस्य तस्य ? वामकक्षान्तरक्षिप्तकन्धरस्य वामकक्षान्तरे-वामपामध्यभागे, क्षिप्ता-निवेशिता, कन्धरा-प्रीवा यस्य तादृशम् , पुनः दृढनिरुद्धनिःश्वासनिर्गमत्वात् दृढं यथा स्यात् तथा निरुद्धः, निःश्वासनिर्गमः-निःश्वासनिःसरणं यस्य तत्त्वाद्धेतोः, अध्वरपशोरिव यज्ञपशोरिव, तत तत अनेकविधम्, अतिकरुणं यथा स्यात् तथा, अन्तः हृदि, ऋन्दतः रुदतः, पुनः दत्तनिष्फलकृपाणघातस्य दत्तः-कृतः, निष्फल:-निरर्थकः, निष्फलस्य-फलकरहितस्य वा, कृपाणस्य-खड्गस्य, घातः प्रहारो यस्मिंस्ताहशस्य [घ]। पुनः कीदृशम् ? प्रलम्बपृथुलं प्रलम्बम्-अतिदीर्घम् , पृथुलं-विस्तृतं च, चिबुकम् ओष्ठाधोभागम् , उद्ध. हन्तम् उद्-ऊर्ध्वम् , वहन्तं-धारयन्तम् , कीदृशं चिबुकम् ? कूर्चकचकलापेन श्मश्रुकेशसमूहेन, कवचितं व्याप्तम् , कीदृशेन तेन ? कवलितपिशितचर्मणायासचञ्चलेन कवलितं-भक्षितम् , यत् पिशितं-वेतालसाधकशरीरमांसम्, तस्य चर्मणायासेन-चर्वणप्रयासेन हेतुना, चञ्चलेन-चपलेन, पुनः त्रिभुवनोदरचारिणीनां त्रिभुवनमध्यसञ्चरणशीलानाम् , अचिररोचिषां विद्युताम् , कपिलतासंविभागदानाय कपिलतायाः-कपिलवर्णस्य, यः संविभागः सम्यविभागः, तस्य दानाय सम्पादनाय, आरब्धसंशासमाहानेनेव आरब्धम् , संज्ञया-अर्थसूचकचेष्टया, समाह्वानं सम्यगाह्वानं येन तादृशेनेवेत्युत्प्रेक्षा, पुनः क्षयानलवर्चसा क्षयः-प्रलयः, तत्कालिको योऽनलः-अमिः, तत्तुल्यं वर्चः-तेज्ञो यस्य तादृशेन, पुनः कीदृशं चिबुकम् ? अखिलरोमरन्ध्रनिर्गलद्रधिरगण्डूषमिव अखिलेभ्यः-समग्रेभ्यः, रोमरन्ध्रेभ्यः, निर्गलतः-निःसरतः, रुधिरस्य, गण्डूषं-चुलुकमिवेत्युत्प्रेक्षा [न]। पुनः कीदृशम् ? कररुहकुद्दालैः करे-हस्ते, रोहन्ति-उद्भवन्ति ये ते कररुहाः-नखाः, तद्रूपैः कुद्दालैः-खननास्त्रविशेषः, कृतोद्यम कृतप्रयासम् , किं कर्तुमिव ? असुरकन्यारिरंसया असुराणांपातालवासिदैत्यानाम् , याः कन्याः, ताभिः सह, रिरंसया-रमणेच्छया, रसातलगतान् पातालनिविष्टान् , अलीकसाध. कान् मिथ्यासाधकजनान् , उद्धर्तुमिव ऊर्वमानेतुमिवेत्युत्प्रेक्षा, कीदृशैस्तैः कुद्दालैः ? अतिकठिनखर्वपर्वभिः अतिकठिन-परमकठोरम् , खर्व-हखं च, पर्व-प्रन्थिर्यासां तादृशीभिः, अङ्गुलीवेणुदण्डिकाभिः अङ्गुलिरूपाभिः, वेणुदण्डिकाभिः भदौः, परिग्रहीता भवलम्बितैः, पुनः कुटिलतीक्ष्णायताम्रकोटिभिः कुटिला वक्ररूपा, तीक्ष्णा-निधिता, भायता
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196