Book Title: Tattvarthadhigama Sutra
Author(s): Shantilal Keshavlal Pandit
Publisher: Pandit Shantilal Keshavlal

View full book text
Previous | Next

Page 254
________________ २४३ गुणपर्यायवद् द्रव्यम् ।। ३७ ।। कालश्चेत्येके ।। ३८ ।। सोऽनन्तसमयः ।। ३९ ॥ द्रव्याश्रया निर्गुणा गुणाः ॥ ४० । तद्भावः परिणामः ।। ४१ ।। अनादिरादिदिमांश्च ।। ४२ ।। रूपिध्वादिमान् ॥ ४३ ।। योगोपयोगी जीवेषु ।। ४४ ।। इति पञ्चमोऽध्यायः ॥ ५ ॥ अध्याय ६ ठो ॥ ६ ॥ कायवाङ्मनःकर्म योगः ॥ १ ॥ स आश्रवः ।। २ ।। शुभः पुण्यस्य ॥ ३ ॥ अशुभः पापस्य ।। ४ ।। सकपायाकपाययोः साम्परायिकर्यापथयोः ॥ ५ ॥ अवत-कषाये-न्द्रिय-क्रियाः पश्चचतुः-पञ्च-पञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः ।। ६ ।। तीवमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ।। ७ ।। अधिकरणं जीवाजीवाः ।। ८ ।। आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकपायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ।। ९ । निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुद्वित्रिभेदाः परम् ।। १० ।। तत्पदोपनिह्नवमात्सर्यान्तरायासादनापघाता ज्ञानदर्शनावरणयोः ॥ ११ ।। दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ।। १२ ।। भूतव्रत्यनुकम्पा दान सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ।। १३ ।। केवलि श्रुतसङ्घधर्मदेवावर्णवादो दर्शनमाहस्य ।। १४ ॥ कषायोदयात् तीवात्मपरिणामश्वारि त्रमोहस्य ।। १५ ।। वबारम्भपरिग्रहत्वं च नारकस्यायुषः ।। १६ ।। माया तैर्यग्यानस्य ।। १७ ।। अल्पारम्भपरिग्रहत्वं स्वभावमार्दवावं च मानुपस्य ।। १८ ।। निःशीलवतत्वं च सर्वेषाम् ॥ १९ ।। सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि देवस्य ॥ २० ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ विपरीतं शुभस्य ॥ २२ ॥ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्य-कापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ।। २३ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनाद्भावने च नीचत्रिस्य ।। २४ ॥ तद्विपर्ययो नीचैत्यनुत्सेको चोत्तरस्य ।। २५ ।। विघ्नकरणमन्तरायस्य ।। २३ ।। इति षष्ठोऽध्यायः ।। ६ ।। अध्याय ७ मो ॥ ७ ॥ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १ ॥ देशसर्वतोऽणुमहती ।। २ ।। तत्स्थैर्यार्थ भावनाः पञ्च पश्च ।। ३ ।। हिंसादिष्विहामुत्र चापा Jain Educationa international For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260