Book Title: Tattvarthadhigam Sutram Part 10
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 82
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ सूत्र-७ संहरणं द्विविधमित्यादि गतार्थं, समभूतलाद्भूभागानवयोजनशतान्यारुह्य तत उपयु॑र्ध्वलोकः, अधोलोकोऽपि नवयोजनशतान्यवगाह्य परतः, अष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः, भाष्यशेषं पठितसिद्धं, एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यतेकाल इति त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यं, गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति, तिर्यग्योनेरुवृत्त्य मनुष्यगतौ सिद्धस्तथा मनुष्यगतेरेवोवृत्य मनुष्येषूत्पद्य सिद्धाः, एवं शेषेष्वपि वाच्यं, लिङ्गमिति स्त्र्यादिकं, नपुंसकसिद्धाः स्तोकाः, स्त्रीसिद्धाः सङ्ख्येयगुणाः, पुंसिद्धाः सङ्ख्येयगुणा इति । तीर्थमित्यत्र अल्पबहुत्वचिन्ता, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणाः, ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः तीर्थकरसिद्धेभ्यः, । एवं चारित्रमित्यत्रापि तावेव द्वौ नयौ, चतुश्चारित्रसिद्धेषु द्वौ विकल्पौ त्रिचारित्रसिद्धेष्वपि द्वावेव, सर्वत्र सङ्ख्येयगुणत्वं, प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः, सर्वत्र सङ्ख्येयगुणत्वं । ज्ञानमित्यत्रापि सर्वत्र सङ्ख्येयगुणत्वम् । अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धाः असङ्ख्येयगुणाः, द्वावसङ्ख्येयगुणौ द्वौ विशेषाधिकाविति । अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः अष्टसमयसिद्धाश्च तेऽनन्तरसिद्धाश्चेति समासः, एवं सप्त, सर्वेऽपि सङ्ख्येयगुणाः, सान्तरेष्वपीत्यादि, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यं प्रायस्तपोऽनुष्ठानं तस्मिन् यवमध्यान्तरे च सहख्येयाणा, अधस्ताद्यवमध्यान्तरे असङ्ख्येयगुणाः ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122