Book Title: Tattvarthadhigam Sutram Part 06
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
८६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ - सूत्र-२४ પ્રકટ કરવા, પોતાનામાં ન હોય તેવા ગુણોને પ્રગટ કરવા અને પરમાં डोय तेवा गुणाने ढi.sqा में नायगोन मासको . (६-२४)
टीका- एतदेव विवृण्वन्नाह-'परनिन्दे'त्यादि भाष्यम् परश्चात्मा च परात्मानौ, निन्दा च प्रशंसा च निन्दाप्रशंसे, यथाक्रममभिसम्बन्धः परात्मनिन्दाप्रशंसे, सन्तोऽसन्तश्च सदसन्तः विद्यमानाश्चाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, आच्छादनं चोद्भावना चाच्छादनोद्भावने, अत्रापि क्रमेणाभिसम्बन्धः, सदसद्गुणाच्छादनोद्भावने, चशब्दात् परात्मनिन्दाप्रशंसे समुच्चीयेते, नीचैर्गोत्रस्य कर्मण आश्रवा भवन्ति, तत्र स्वात्मव्यतिरिक्तः परः तस्य गुणवतोऽपि गुणाच्छादनद्वारेण निन्दाअपवदनमभूतानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं स्तुतिर्गुणोद्भावनम्-अभूतानां भूतानां च गुणानामात्मनैव प्रख्यापनं, सन्तो गुणा विद्यमानास्तेषां छादनं संवरणं स्थगनं द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणाच्छादनमेव सम्बन्ध्यं, आत्माऽभिसम्बन्धेनासतामभूतानामेव गुणानामुद्भावनं करोति पृष्टोऽपृष्टो वा प्रख्यापयतीतियावत्,
एतदेव च स्फुटतरं विभजते-'आत्मपरोभयस्थ'मिति, आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनं, आत्मपरावेवोभयं तत्र स्थितं वर्तमानं, नीचैरिति नीचं जघन्यं हीनं, गोत्रमिति गूयतेऽभिधीयते आहूयते चानेनेति गोत्रं, यत् कर्माशुभं तन्निमित्तीकृत्याभिधा प्रवर्तते चण्डालश्वपचमत्स्यबन्धादि तन्नीचैर्गोत्रं कर्म, अभिसम्बन्धाच्चशब्दः कुत्साहेतुष्वेव प्रयुज्यते, एवमेते परनिन्दादयो जातिकुलरूपबलश्रुताजैश्वर्यतपोमदपरावज्ञानोत्प्रासनकुत्सनादयश्च नीचैर्गोत्रस्याश्रवा भवन्तीति ॥६-२४॥
टीआर्थ- नीयगोत्रनामावY ४ वि१२९ ४२ता छ- 'परनिन्दा' ઇત્યાદિ ભાષ્ય છે.
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122