Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 111
________________ સૂત્ર-૨૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ નામકર્મના ઉદયથી પ્રગટેલી ભગવાનની અસાધારણ ધર્મવિભૂતિને અવધિજ્ઞાનથી જોઇને સંવેગવાળા થયેલા તે દેવોમાંથી કેટલાક દેવો સધર્મના બહુમાનથી ભગવાનની પાસે આવીને સ્તુતિ, વંદન, ઉપાસના અને હિતકર શ્રવણથી આત્માના અનુગ્રહને પામે છે, અર્થાત્ આત્મહિત સાધે છે. પરમ સંવેગને પામેલા, સધર્મના અનુરાગથી વિકસિત નયન-વદનવાળા કેટલાક દેવો ત્યાં રહેલા જ પ્રત્યુપસ્થાપના (भगवाननी सन्मु५ २हीन.) मंसि., प्रशियात, नमस्॥२ ३५ भेटमोथी. भगवाननी पू. ४२ छ. (४-२२) टीका- द्वन्द्वः, तृतीया तसिरिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह'गतिविषयेणे'त्यादिना गतिविषयेण गतिगोचरेण उपर्युपरि हीना भवन्ति, एतदेव व्याचष्टे-'तद्यथे' त्यादिना द्वे सागरोपमे जघन्या स्थितिर्येषां ते तथाविधास्तेषां देवानां, किमित्याह-आ सप्तम्या इति, सप्तमी यावदधो गतिगोचरः, तिर्यगसङ्ख्येयानि योजनकोटीनां कोटिसहस्राणि, एते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, ततः परत इत्यादि सागरोपमद्वयादधः जघन्याल्पस्थितीनामिति, जघन्या अल्पा पल्योपमादिलक्षणा स्थितिर्येषां ते तथाविधाः, तथा च एकैकहीना भूमयोऽधो गतिविषयो यावत्तृतीयेति, यदिह जघन्या न्यूनतरा न्यूनतमा च स्थितिरिति, तत्रैते गतपूर्वा गमिष्यन्ति वा पूर्वसाङ्गतिकाः तृतीयां देवाः, परतस्तु जघन्यावस्थितिभ्यः सत्यपि गतिविषये शक्त्यपेक्षया न गतपूर्वाः कदाचित् नापि गमिष्यन्ति, महानुभावक्रियातः औदासीन्याच्च कारणादुपर्युपरि देवाः सामान्येनैव न गतिरतयो भवन्ति जिनाभिवन्दनादि मुक्त्वा, एवं शरीरमहत्त्वेनाप्युपर्युपरि हीना इत्येतदाह-'सौधर्मेशानयो'रित्यादिना सप्त रत्नयः इत्यत्र रत्निः हस्तः उपर्युपरि द्वयोर्द्वयोः कल्पयोरेकैकाभित्नाः, न व्याप्ती, किन्त्वासहस्रारात् सहस्रारं यावत्, एवं च सनत्कुमारमाहेन्द्रयोः षड् रत्नयः, ब्रह्मलोकलान्तकयोः पञ्च, महाशुक्रसहस्रारयोश्चतस्र इति । 'आनतादिष्वि'

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154