Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 120
________________ CE શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૧ चूलिका चैषां महामन्दरचूलासदृशी प्रमाणतोऽवसातव्येति । अधुना लाघवार्थं द्वीपानां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते तत्र ईप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करणसूत्रं-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः विष्कम्भो योजनशतसहस्रं, तल्लक्षगुणं कृतिवर्गो भवति, पुनर्दशगुणा क्रियते, पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ उपलब्धव्ये त्र्येकषड्विद्विकसप्तकैः क्रमेण मूलमानेतव्यं, ततोऽयं राशिरधस्ताज्जातः ६३२४५४, एषोऽर्द्धन छिनो योजनत्रिलक्षषोडशसहस्रसप्तविंशतिद्विशतसङ्ख्यो भवति, शेषमुपरीदं ४८४४७१ चतुभिर्गुण्यते, चतुर्गव्यूतं योजनं यतः, ततोऽयं गव्यूतराशिर्भवति १९३७८८४, षडादिराशिना ६३२४५४ भागो हार्यो, लब्धमिदं गव्यूतत्रितयं, शेषमुपरीदं ४०५२२, धनुःसहस्रद्वयेन गुण्यते, जातस्ततो धनूराशिः ८१०४४०००, षडादिराशिना भागे लब्धभागमिदं १२८, शेषमुपरीदं ८९८८८, षण्णवत्यङ्गुलं धनुर्भवतीति षण्णवत्या गुण्यते, जातोऽङ्गुलराशिः ८६२९२४८, षडादिराशिना भागे लब्धमिदं १३, शेषमुपरीदं ४०७३४६, द्वाभ्यां गुण्यते, यतोऽर्द्धाङ्गुलद्वयेनैकमङ्गुलं भवति, जातोऽर्द्धाङ्गुलराशिः ८१४६९२, षडादिराशिना भागे लब्धमिदं १, शेषा ङ्गुलभागा एतावन्त उद्धरिताः १८२२३८, अधस्तात् षडादिराशिः, एष जम्बूद्वीपपरिधिः, वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्त्यर्थं, परिक्षेपग्रहणं विष्कम्भेषुजीवादिव्यावृत्त्यर्थमिति । अधुना गणितपदमानीयते जम्बूद्वीपस्य, तत्रेदं करणसूत्रं 'स विष्कम्भपादाभ्यस्तो गणितं' प्रक्रान्तविष्कम्भो लक्षमेकः पादः पञ्चविंशतिः सहस्राणि, विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिर्जम्बूद्वीपस्य अभिसम्बन्ध्यते, प्रक्रान्तार्थपरामर्शित्वात्

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202