Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ आरणाच्युततादूर्ध्वमेकैकेननवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च।। अपरापल्योपममधिकम्।। परतः परतः पूर्वा पूर्वाऽनन्तरा।। नारकाणां च द्वितीयादिषु।। दशवर्षज्ञसहस्राणि प्रथमायाम्।। भवनेषु च।। व्यन्तराणां च।। परापल्योपममधिकम्।। ज्योतिष्कणां च।। तदष्टभागोऽपरा।। लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम्।। इति चतुर्थोऽध्यायः।। अजीवकाया धर्माधर्माकाशपुद्गलाः।। द्रव्याणि|| जीवाश्च।। नित्यावस्थितान्यरूपाणि।। रूपिणः पुद्गलाः।। आकाशादेकद्रव्याणि।। निष्क्रियाणि च।। असंख्योयाः प्रदेशा धर्माधर्मेकजीवानाम्।। आकाशस्यानन्ताः।। संख्येयासंख्येयाश्च पुद्गलानाम्।। नाणोः।। लोकाकाशेऽवगाहः।। धर्माधर्मयोः कृस्ने।। एकप्रदेशादिषु भाज्यः पुद्गलानाम्।।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24