Book Title: Tarkikraksha
Author(s): Varadraj Acharya, Vindheshwar Prasad
Publisher: Varanasi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
me
areaamadameripure
सटीकताकिरक्षायाम् ज्यापेक्षणसध्रीचीनमिदं सद्धानियद्धाव्यं परिकरমুক্তি নিন্মালামনি । __ प्रकृतानुपयुक्तोक्तिरान्तरमिति स्थितिः ॥६॥ | সজ্জাল ফালয় ক্ষুধা লাহূ লজ यत् तस्य बचनमान्तरं नाम निग्रहस्थानं भवति । तदुत्ताम् प्रकृतादादप्रतिसम्बद्धार्थमान्तरमिति।नन्यदित्यध्याहाराल्लक्ष्यपदस्यार्थान्तरमित्यल्यावृन्ता प्रकृतमर्थमपेक्ष्यति ल्यबलापाद्वा पञ्चभ्युपपत्तिः । नन्यथा तृतीया स्यात् । अप्रतिसम्बद्धार्थमननुरूपसम्बद्वार्थवचनमर्थान्तरं नाम निग्रह स्थानमित्यर्थः । तच्च स्वपरोभयानुभयमतभेदेन चतुर्विधम् । स्वमतेन ता
memasomwamwamromeonamamaeemster
स्वाच तयोर्हत्वाभासनिरनुयोज्यानुयोगयोःविशेषणप्रक्षेपे ऽप्युग्नेयत्वेन पश्चात् सिद्धत्वादित्यर्थः । परिकरशुद्धिः इदं न हेतुज्ञानवतः पूर्वमुक्तस्यापरित्यागात त्यक्तस्य विशेषणाभावस्य पूर्वमनुक्तत्वादिदं तृतीयकक्ष्यातिपाति तदुतरकक्ष्योहाव्यमित्याह ।
प्रक्रान्तस्य आरब्धस्य अन्यदित्यध्याहारात् प्रस्तुतादादन्यदर्थेनाननुरूपसम्बन्ध वस्तु तस्य तस्य वचनमधान्तरमित्यर्थः । लक्ष्यपदस्येति । प्रक्रान्तादर्थान्तरं यत् तेनानुरूपसम्बन्धं तस्य वचनमर्थान्तरमिति वेत्यर्थः । प्रकृतमर्थमिति । प्रस्तुतमर्थ प्रकृत्य यदनभिमतसम्बन्ध | वस्तु तस्य वचनमान्तरमिति वेत्यर्थः । अत्र स्वपरशब्देन
wamisammelamciarosomear
३१४
For Private and Personal Use Only

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427