Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१८८ [ श्रीस्याद्यन्तरत्नाकरे-इकारान्तं तद्धितान्तं प्रकरणम् ]
वि० एकव० द्विव०
बहुव० प्र० यौधिष्ठिरिः यौधिष्ठिरी युधिष्ठिराः द्वि० यौधिष्ठिरिम्
युधिष्ठिरान तृः यौधिष्ठिरिणा यौधिष्ठिरिभ्याम् युधिष्ठिरैः
एवमग्रे एकवचन द्विवचनयोः 'ऋषि' (१७६) वत्, बहुवचने च 'वीर' (७५) वत् ॥
_ अत्र युधिष्ठिरशब्दात् “बाह्वादिभ्यो गोत्रे" [ ६, १, ३२] इति इजि "भवणेवर्णस्य" [७, ४, ६८] इत्यन्त्याऽकारलुकि "वृद्धिः स्वरे०" [७, ४, १] इति आद्योकारस्यौकारे च एकवचन द्विवचनयोः यौधिष्ठिरि' इति प्रकृतिः । बहुवचने तु " प्राग्भरते. " [ ६, १, १२९ ] इति इनो लुपि 'युधिष्ठिर' इति प्रकृतिः ॥
. स्त्रोलि) तु-युधिष्ठिरस्यापत्यं (गोत्रं) स्त्री योधिष्ठिरी' इति वक्ष्यमाण नदी (२२५) वदपि तु षष्ठीबहुवचने 'यौधिष्ठिरीणाम्' इति णत्वविशेषोऽवसेयः । अत्रापि “नुर्जातेः' [२, ४, ७२] इति डीविहित इति । (२१९) इकारान्तस्तद्धितान्तः 'आर्जुनि' शब्दः । पुल्लिङ्गे
( अर्जुनस्यापत्यं [ गोत्रं ] पुमान्-आर्जुनिः ) वि० एकव० द्विव०
बहुव० प्र० आर्जुनिः आर्जुनी अर्जुनाः द्वि० आर्जनिम्
अर्जुनान तृ आर्जुनिना आर्जुनिभ्याम अर्जुनै:
इत्थमने एकवचनद्विवचनयोः 'मुनि' (१७५) वत्, बहुवचने तु 'जिन' (७४) वदवसेयम् ॥
अत्र 'अर्जुन' शब्दात् "बाह्वादिभ्यो गोत्रे" [ ६, १, ३२ ] इतीजि "भवणे." [७, ४, ६८] इत्यन्त्याकारलुकि " वृद्धिः स्वरे " [७, ४, १]

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228