Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्थाहादमञ्चरो।
देवो वा दानवो वेति भवमभ्येतु संसारमभ्यागच्छतु इत्ये को दोषप्रसङ्गः भवो वा भवस्थशुन्योऽस्तु भव: संसारः स वा भवस्थ शून्यः संसारिजौवैवि रहितो ऽस्तु भवतु इति द्वितीयो दोषप्रसङ्गः इदमनाकूतं य. दि परिमिता एवात्मानो मन्यन्ते तदा तत्वज्ञानाभ्यासपकर्षादिक्रमेणापवर्ग गच्छत्सु तेषु संभाव्यते खलु कश्चित्कालो यत्र तेषां नितिकाल थानादिनिधनत्त्वादात्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्तौ केन वार्यतां समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपन जनोदचनादिना कालान्तरे रिक्तता न चायमर्थ': प्रामाणिकस्य कस्यचित्पमिद्धः संसारस्य सरूपहानिप्रसङ्गात तत्वरूपं ह्येतद्यव कर्मवशवर्तिनः प्राणिनः संसरन्ति समसार्षः संसरिष्यन्ति चेति सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यं मुक्तर्वा पुनमंत्र अागन्तव्यं न च क्षीण कर्मणां भवाधिकारः।
दाधे बीजे यथा ऽत्यन्तं प्रादुर्भवति नाथरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥१॥
इति वचनात् आह च पतञ्जलि: "मति मूले तदिपाको जात्यायु गा" इति एतट्टीका"च सत्स लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नलेशमूल: यथा तुषावनदाः शालितण्डला अदग्धबीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धबीजभावा तथा क्लेशावनइः कर्माश यो विपाकप्ररोही भवति

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236