Book Title: Syadi Shabda Samuchhay
Author(s): Vijaymahimaprabhsuri
Publisher: Mahimaprabhvijay Gyanmandir Trust

View full book text
Previous | Next

Page 14
________________ श्रीवासुपूज्यस्वामिने नमः । श्रीनेमि-लावण्यसूरीश्वंरेभ्यो नमः । श्रीस्यादिशब्दसमुच्चयः । श्रीसारदां हृदि ध्यात्वा स्यादिशब्दसमुच्चयम् । करोत्यमरचन्द्राऽऽख्यो यतिः श्वेताम्बराग्रणीः ॥१॥ शब्दाः पुंलिङ्गाः स्त्रीलिङ्गाः स्युनपुंसकलिङ्गकाः । स्त्रीपुंलिङ्गकाः पुंक्लीबलिङ्गाः स्त्रीक्लीबलिङ्गकाः ॥२॥ त्रिलिङ्गका अलिङ्गाश्च वाच्यलिङ्गा अपि क्रमात् । नव प्रकाराः शब्दानां लिङ्गभेदो भवत्ययम् ॥ ३ ॥ स्वरान्ता व्यञ्जनान्ताश्च सर्वनामगणोदिताः । सख्यासमाश्रिताः शब्दा ज्ञेयाः प्रज्ञावता क्रमात् ॥ ४॥ अकारान्ताः स्मृताः पुंसि देव-मुख्याः समक्रियाः। मास-दन्त-पाद-यूषाः शसादौ भेदभाजिनः ॥ ५ ॥ नपुंसके स्मृतास्तुल्यक्रियाः कुण्डा-कुलाऽऽदयः । हृदयोदकाऽऽसनानां शसादावन्तरं पुनः ॥ ६ ॥ शुक्ल-कृष्णारुणाधास्तु वाच्यलिङ्गाः प्रकीर्तिताः। आकारान्ताश्च पुंलिङ्गा हाहा-प्रभृतयः समा ॥ ७ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 254