Book Title: Sutrakritang Skandh 02
Author(s): Kantilal Kapadia
Publisher: Kantilal Kapadia
View full book text
________________
विप्पजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते तेसुपच्चायंति, तेहि समणोवासगस्स (सुपच्चक्खायं
भवति), ते पाणा विजाव अयं पि भे देसे णोणेयाउए भवति। (९) तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स
आयाणसो (आमरणंताए दंडे णिक्खित्ते) ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेणं चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए (दंडे णिक्खित्ते) तेसुपच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा विजाव अयं पि भे देसे णोणेयाउए भवति ।
८६७
८६६ भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वं ण एतं भविस्सं जण्णं
तसापाणावोच्छिज्जिस्संति थावरापाणा भविस्संति, थावरापाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तसथावरेहिं पाणेहि जण्णं तुन्भे वा अण्णो वा एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवति । भगवं चणं उदाहु-आउसंतो उदगा! जे खलु समणं वा माहणं वा परिभासति मे त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वाणो परिभासति मे त्ति मण्णति आगमेत्ता णाणं आममेत्ता दंसणं आगमेत्ता चरितं पावाणं कम्माणं
अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । ८६८ तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव
दिसंपाउन्भूते तामेव दिसं संपहारेत्थ गमणाए ।
166

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184