Book Title: Surchandra Charitram
Author(s): Vardhamansuri
Publisher: Hiralal Hansraj Shravak

View full book text
Previous | Next

Page 4
________________ सूरचंद्र ॥ २ ॥ %% सुकृताम्भोजहंसी यहि सैवातिनिर्मला । भवमोक्षजलक्षीर विवेकाय निषेव्यते ॥ ३ ॥ अर्थ :- पुण्यरूपी कमलने ( शोभावनारी ) हंसीसरखी, अनें अतिनिर्मल एवी आ अहिंसा एटले दयाज संसार अने मोक्षरूपी जल तथा दूधने जूदा करवा माटे सेवाय छे. ॥३॥ भूस्वर्ग भोग सौख्यश्री सोपानश्रेणिशालिनी । अर्हिमा नाम निःश्रेणिनिःश्रेयसगमावधिः ||४|| अर्थ:- पृथ्वी अने स्वर्गना भोगोनी सुखलक्ष्मीरूपी पगथीयांओनी श्रेणिथी शोभती, अने छेक मोक्षसुधी उपर चडावनारी दयानामनी निःश्रेणी छे. ॥४॥ हिंसा निरन्तरं दुःखमहिंसा तु परं सुखम् । जन्तोदात्यहो सूरचन्द्रयोरिव तद्यथा ॥ ५॥ अर्थ:- अहो! हिंसा हमेशां दुःखने, तथा अहिंसा परम सुखने सूर अने चन्द्रनी पेठे प्राणीने आपेछे, ते भोनुं उदाहरण नीचे मुजवछे. ५ अस्ति रूपेण संपत्त्या सुकृतोपचयेन च । पुरन्दरपुराल्लब्धजयं जयपुरं पुरम् ॥ ६ ॥ अर्थः— (लोकोनां) रूप, समृद्धि तथा पुण्यना समूहवडे करीने, इंद्रना नगरपासेथी पण जेणे जय मेळवेलो छे, एवं जयपुरनामनुं नगर छे. ॥६॥ अभूद् भूपः श्रियां पात्रं तत्र शत्रुञ्जयाहयः । यद्यशःक्षीरधिर्वैरिदुर्यशः शैवलाद्बभौ ||७|| अर्थः- ते नगरमां लक्ष्मीना भाजनरूप शत्रुंजयनामनो राजा इतो, के जेनो यशरूपी महासागर वैरिओना अपयशरूपी शेवालथी शोभतो हतो. ॥७॥ चरित्रं ॥ २ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18