Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२१६ • सुलभ-चरित्राणि ११. आचीर्ण वि. माय२६ १२. भूधर पुं. पर्वत ॥ १३. व्यवहारिषु शिरोमणिः व्यवहारिशिरोमणिः । (सप्त. तत्पु.) वेपारीमोमा शिरोमणिः । १४. षण्णां विधानां समाहारः षड्विधम् । (समाहार द्विगु) षड्विधञ्च तद् आवश्यकञ्च षड्विधावश्यकम् । (वि. पू. कर्म.) षड्विधावश्यके रतः षड्विधावश्यकरतः । (सप्त. तत्पु.) १५. अकस्मात् भवः आकस्मिकः तेन-आकस्मिकेन । [तद्धित.]॥ १६. उदरशूलं नपुं. पेटनो दुःमावो. १७. आरणः ११॥ हेमोनुं नाम ॥ १८. गर्तः पुं. पा. १९. वर्धापनिका स्त्री- queी ॥ २०. महीयम् वि. मोटुं ॥ २१. निर्गतः अर्थः, यस्मात् तद् निरर्थकम् । (प्रादि. बहु.) ॥ २२. भौमने भंगण, विष्टी नामना કરણને ભદ્રા, ધાનને કાપવાના કામને (વાક્યો) વૃદ્ધિ, ગરમીના રોગને શીતલા, હોળીનો રાજા, લવણને મીઠું. વિષને મધુર, બળેલા ઘરને ટાઢું (શીતલ) થયું, અને વેશ્યાને પાત્ર કહેવામાં આવે છે. બધામાં નામને અર્થ સાથે કંઈ સંબંધ નથી નામથી सबटुं ४ छे. २३. पणाङ्गना स्त्री- वेश्या ॥ २४. अष्टानां वर्षाणां समाहारः अष्टवर्षम् । (समाहार) अष्टवर्षे भवः अष्टवार्षिकः । (तद्धित) ॥ २५. महान्तश्चामी महाश्च महामहाः तैः महामहैः । (वि. पू. कर्म.) भोट महोत्सवपूर्व ॥ २६. दोगुन्दकसुर पुं.
छ। भु४५ वियना२ हेव ॥ २७. नगरस्य श्रेष्ठी नगरश्रेष्ठ । (ष. तत्पु.) सुवर्णस्य पट्टः सुवर्णपट्टः । (ष. तत्पु.) सुवर्णपट्टेन अलङ्कृतम् । सुवर्णपट्टालङ्कृतम् । (ष. तत्पु.) नगरप्रेष्टिनः सुवर्णपट्टालङ्कृतं भालं यस्य सः नगरश्रेष्ठसुवर्णपट्टालङ्कृतभालः । (व्याधि. बहु.) नगरशेहना सुवपिथी सुशोभित.eleणो. २८. अन्येधुस् अव्य- मे मत ॥ २९. निषूदनम् नपुं. नाश ॥ ३०. अपहपियमाण कर्म. वर्त.कृ- a di ॥ ३१. घाटी स्त्री. समूड ॥ ३२. तान् स्तम्भितान् प्रातः तलारक्षको दृष्ट्वा भूपालसमीपे निनाय, राज्ञा वधाय आदिष्टाः, प्रातः श्रेष्ठी पौषधं पारयित्वा प्राभृतं लात्वा राज्ञः पार्वे गत्वा सर्वान् अमोचयत् इत्याद्यपि समुपलभ्यते पाठः । ३३. परस्य द्रव्यम् परद्रव्यम् । (ष. तत्पु.) परद्रव्यं हरति परद्रव्यहरणम् । ( उपपद) परद्रव्यहरणे उद्यताः परद्रव्यहरणोद्यताः (सप्त. तत्पु.) तान् परद्रव्यहरणोद्यतान् । ५२द्रव्य ४२५॥ ४२वामा तत्५२ मेवा तमोने. ३४. तलारक्षक पुं. Stu॥ ३५. प्राभृत नपुं. मे ॥ ३६. व्यतिकर पुं. - वृत्तान्त ॥ ३७. अवध्य वि. न वसाय5. ३८. ज्वालन नपुं. पणj ॥ ३९. गृहीतः पौषधः येन सः गृहीतपौषधः (समा. बहु.) अड. रायेद पौषवाणी ॥ ४०. द्वेधा अव्य (181) भयो ।

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246