Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
लक्ष्मणकृतः
80 वयसः परिणामेऽपि यः खलः खल एव सः ।
सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् ॥२१ . 81 विसंवादेन मनसः कर्तव्ये भाषमाणया ।
वच्यते स कथं नान्यैर्वञ्चितो यः स्वजिह्वया ॥२२ 82 अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः । .
अन्यचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम् ॥२३ येषां प्राणिवधः क्रीडा नर्ममर्महरं वचः ।
कार्य परोपतापित्वं ते मृत्योरपि भृत्यवः ॥२४ 84 परोपघातविज्ञानलाभमात्रोपजीविनाम् । ..
दासानामिव धूर्तानां जालाय गुणसङ्ग्रहः ॥२५
अथ समस्या। 85 भीष्मग्रीष्मर्तुसंतापशून्यरध्यान्तरस्थयोः
अन्योन्यालापसुखिनोदूंनोश्चन्द्रायते रविः ॥१ 86 कचित् मृगशिरः सान्द्रं कचिदालम्बिकृत्तिकम् ।
कचित् श्रवणसङ्कीर्ण नभो व्याधगृहायते ॥२ 87 कामधूमध्वजः कोऽपि नवस्तव हृदि प्रिये ।
रोमरेखामिषाधस्य धूमवर्तिरधोमुखी ।।३ 88 सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् । दलितश्चकितश्छन्नस्त्वदले देव सर्पति ॥४
विद्यापतेः॥ 89 असमानसमानत्वं भविता कलहे मम ।
इति मत्वा ध्रुवं मानी मृगासिंहः पलायते ॥५ 90 प्रावृषि प्रियमुक्तायाः प्रियायाः प्राणहारिणि
प्रियागमनदूतेन विद्युत्काकेन लक्षिता ।। 91 दिक्षु भूमौ गिरौ व्योम्नि सर्वत्रापि विभाव्यते ।
स्मयते प्राणसंदोहे तन्वी नारायणायते ॥७
81 प० सजिहया ।। 86 . प. प्रतौ 'बहलं' इति टिप्पणी । 88 प. 'स्वदलादेव' । 'आदित्य' इति प. प्रती टिप्पणी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90