Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ सुदर्शनचरितम् [७, १९६कस्य पुत्रो गृहं कस्य भार्या वा कस्य बान्धवाः । संसारे भ्रमतो जन्तोनिजोपार्जितकर्मभिः ॥११६॥ अस्थिरं भुवने सर्व रत्नस्वर्णादिकं सदा। संपदा चपला नित्यं चञ्चलेव क्षणार्धतः ॥११७।। भवेऽस्मिन् शरणं नास्ति देवो वा भूपतिः परः । देवेन्द्रो वा फणीन्द्रो वा मुक्त्वा रत्नत्रयं शुभम् ॥११८॥ अत्र कर्मोदयेनोच्चैर्यद्वा तद्वा भवत्वलम् । अस्तु मे शरणं नित्यं पञ्चश्रीपरमेष्ठिनः ॥११९॥ एवं सुदर्शनो धीमान्मेरुवन्निश्चलाशयः । यावदास्ते सुवैराग्यं चिन्तयंश्चतुरोत्तमः ॥१२०॥ यावत्तस्य गले तत्र कोऽपि गाढं दुराशयः । प्रहारं कुरुते खाग तावत्तच्छीलपुण्यतः ।।१२१॥ कम्पनादासनस्याशु जैनधर्मे सुवत्सलः । यक्षदेवः समागत्य जिनपादाब्जषट्पदः॥१२२॥ स्तम्भयामास तान् सर्वान् दुष्टान भूपतिकिङकरान् । सुदृष्टिः सहते नैव मानभङ्ग सधर्मिणाम् ॥१२३।। एवं देवो महाधीरः परमानन्दनिर्भरः । उपसर्ग निराचक्रे तस्य धर्मानुरागतः ॥१२४॥ पुष्पवृष्टि विधायाशु सुगन्धीकृतदिङम खाम् । श्रेष्ठिनं पूजयामास सुधीः सज्जनभक्तिभाक् ।।१२५।। तथा तत्र स्थिता भव्याः परमानन्दनिर्भराः । जयकोलाहलं चक्रुः सज्जनानन्ददायकम् ॥१२६।। तत्समाकर्ण्य भूपालो धात्रीवाहनसंज्ञकः। प्रेषयामास दुष्टात्मा पुन त्यान् सुनिष्ठुरान् ॥१२७।। यक्षदेवश्च कोपेन तानपि प्रस्फुरत्प्रभः । सुधीः संकीलयामास स्वशक्त्या परमोदयः॥१२८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180