Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 337
________________ २८८ टिप्पण सन्धि ८ ३. आसि-पूर्व । सरसइए'......"कइंदाणं-सरस्वत्या प्रगोपित कवीन्द्राणाम् । ४. गयणाणंदो-लोचनानन्दकारी। रइस्सए जम्हा-यस्मात् रचयिष्यति । ७. मरुद्धया धयावडीय-मरुद्धृतध्वजा [पताका] पटी [क]। १५. विच्छाइय-निस्तेजः । १६. जुण्णदेव........" सरिस-जीर्णपुष्पकलिकासदृश, जीर्णदेवगृह वा जीर्णदेवमूतिः । पंडियए-पण्डिता नाम्न्या धाया। ८-२. १. सगुणविराइयए-चतुर [दग्धां] डाहां पुनः कलाविज्ञानप्राप्तां अभयाम् । ५. ण मुणेमि-न जानामि । कहहि-कथय । ८. णित्तलिय-प्रतिज्ञा । ९. बुहिए मइवंतियए-बुद्धिमत्या पण्डितया। १०. पई उग्गीरियउ-तवसा [उद्गीरितः-उद्गीण] कथितम्। ८-३. १. लच्छिए .... अवरुंडिउ-प्रणयिन्याः लक्ष्म्याः मनोरमभार्यायाः शोभितः। २. अयसयम्मु-अपयशकर्मः-पापकर्मः, परस्त्रीगमनम् । किं........."पडिवज्जइ-परस्त्रीं कथं अङ्गीकरोति ।३.कि...'गाइज्जइ-यथा [मृत्वा मृतकाग्रे पश्चमरागादिकं वृथा तथा यः प्रीतिः स्नेहं न धरति तेन सह प्रीतिवृथा। ४. जो पुणु..... .."अवगण्णइ-यः सुदर्शनः अन्यनितम्बिनी अवगणयति, अन्यस्त्रीणां सन्मुखं न पश्यति । ५. होउ........ छिज्जइ-तेन सुवर्णेन पूर्यतां [अलं] भवतु येन कर्णयुग्मं [छिद्यते] त्रुट्यते, तथा तेन [सह] स्नेहेन भोगेन प्रीत्या [वा] किं क्रियते येन [यया प्रीत्या. वा] लोकानां मध्ये अपयशः [ज्ञायते भवति वा]। ६. बेदिसेहि...... पिंछोवमु-द्वाभ्यां दिशाभ्याम्] उभयोः पार्श्वयोः रक्त-मनोहर-रम्य-सुमनोरम-मयूरी पृच्छेव स्नेहः रम्यः । एक्क......"किं पेम्में-मयूरपृच्छोपमेन एकपार्थाभिरामेन प्रेम्णा किम् । ८. कहि......."सो-त्वं रक्ता स विरक्तः । दूरट्ठियहो ....."छंडइत्वत् अभया सकाशात् दूरस्थितस्य सुदर्शनस्य स्नेह-प्रेम मुश्च स्व] १०. एत्तहि'.. ..... "रुच्चइ-[अत्र] तव शिक्षावचनं रुच्यते [तत्र] सुदर्शनोऽपि रुच्यते किं बहुना। १. अव्वो-अम्बे । एइ-आगच्छति । आणेह-आनय । ३-४ ता लज्जा मओ...ण वियंभए जाम--कुल-माता-पिता-श्वस्तु लोकानां लज्जा-भयं-सुमर्यादा तावत् यावत् मदनो न [विजभ्भते] विस्तरति । ५. विरयइ....पासेओ-यस्स सुदर्शनेन अदर्शनेन मम शरीरे काम]दाहो विरच्यते शरीरं कामाग्निना दह्यते तस्य सुदर्शनस्य दर्शनेन प्रस्वेदः जायते। ६. णिव्वहइ-कथयति । ७-८. कोमल....पजत्तं-तस्य सुदर्शनस्य आलिङ्गनसौख्यं यद्यपि न भवति तथापि तं दृष्टे सति यत्सौख्यं नयनाभ्यां कृत्वा

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372