Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ सूक्तावली ४८ श्लोकानुक्रमणिका १० १०८ ११७ ४५ ur r १०३ १२९ १२६ २६ अष्ठमात्रापि अचलविमलदृष्टि अतीतास्ते लीला अथ कथमपि जन्तुः अथ कथमपि प्रैति अथ गर्भजपञ्चेन्द्रिय अथ जातिविशुद्ध अथ भवति मनुष्यः अथ लभेत शुभैर्यदि अद्यैतत् श्वोऽपरेयुः अधस्तादस्ताअन्यैव सा वसुमती अपि प्रारम्भेऽस्मिन्न अभ्युन्नतेऽपि जलद अमी तावद्दावज्वलन अमुष्मिन्नुद्याने अमूका मण्डूका अम्भोधरैः कलुषित अये वन्यस्तम्बेरम अरेरे मातङ्ग ग्लपयसि अष्टसहस्त्रस्तम्भ अस्तं गतः स भग अहह पश्यत कौतुकं अहो तुल्यप्रेम्णा आराधयामि नृप आलिङ्गितोऽसि इति जगति पुमांसः ९१ इति विविधविभेदे ७७ इति सप्तत्यधिक १३८ इत्येवं सर्वसभां ५ इमे दन्तक्रीडाकृत ३ इह क्रीडोद्याने ६ इह तथाहि मृगाहि ३१ इह हि गृहिणां २३ इह हि दानफलेन ४४ इह हि भूतलवह्नि ४७ एतस्मिन्मरुमण्डले १३५ एतस्मिन्विपिने १२१ एतस्य भीषणभुजङ्ग १०७ एतेषु चैकमेव हि १३२ कमिह जगति पुंस १३७ कलङ्कविकलं कुलं ११८ वापि ज्ञानं दर्शनं कान्तिस्तनोति ११० काशश्वासास्य ११३ कुले विशाले विमले १०९ कुशीकुठारासि । १३ कृशानुतः स्यादपि १३४ केचिज्जिनेन्द्रार्चन ३७ गत: कालो यस्य १२२ गर्भे मृत्तव्यपीडा ४६ छन्ने शैवलवल्लरीभिः १२८ जगति यशो हदि ५० जगत्प्रसिद्धेषु फलेषु 5U १०६ १४२ ६४ १२४ ३३ १०० Sa १३२. सू.मु. ३८.८, शा.प. ११५८ । ११८. सू.मु. ३६.४० शा.प. ८७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138