Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 341
________________ प्रकीर्णरचनासन्दोहः ३२९ ॥ ३. श्रीकेसरियाप्रभु-द्वात्रिंशिका ॥ - श्रीविजयपद्मसूरिः वंदित्तु नेमिनाहं, सीलहरं नेमिसूरिपयपउमं । सिरिकेसरियापहुणो, रएमि दार्तिसियं समयं ॥१॥ अण्णाणकट्ठजलणं, मोहघणानिलमुहंबुयालोयं । कारुण्णवाहिजलहि, भवनिण्णासं पणट्ठमलं ॥२॥ अरिहंतं भगवंतं, तित्थयरं पुरिससीहमिज्जपयं । पवरसयंसंबुद्धं, सइ केसरियापहुं वंदे ॥३॥ आइगरं गयरोसं, पुरिसुत्तमपुरिसपुंडरीयवरं । पुरिसवरगंधहत्थि, सिरिकेसरियापहुं वंदे ॥४॥ लोगुत्तमलोगहियं, लोगपईवं च लोगवरनाहं । लोगुज्जोअगरं तं, सिरिकेसरियापहुं वंदे ॥५॥ अभयदयं नयणदयं, मग्गदयं सरणदायगं वीरं । बोहिदयं धम्मदयं, सिरिकेसरियापहुं वंदे ॥६॥ जिणधम्मनायगवरं, जगनाहं धम्मदेसयं धीरं । परधम्मचक्कवट्टि, सिरिकेसरियापहुं वंदे ॥७॥ जगचिंतामणिदेवं, जगरक्खगधम्मसारहिं पुज्जं । विस्सुद्धारणसील, सिरिकेसरियापहुं वंदे ॥८॥ आवयतारगबुद्धं, अक्खलियपबोहदंसणं तिण्णं । बोहगमोयगमुत्तं, सिरिकेसरियापहुं वंदे ॥९॥ सव्वण्णुसव्वदरिसिं, विणट्ठकवडं विहूयघाइरयं । अइसयसंदोहजुयं, सिरिकेसरियापहुं वंदे ॥१०॥ सरमि पसण्णमुहकयं, सग्गपवग्गप्पयाणदक्खपयं । तं भव्वपूअणिज्जं, तिव्वजरप्पमुहरोगहरं ॥११॥ सिरिकेसरियानाहे, हियअम्मि ठिए विणस्सए विग्धं । पसरइ परमा संती, वड्ढइ सुहभावणा सुहया ॥१२।।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380