Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७२५
दशममध्ययनं दशस्थानकम् । दसेत्यादि, समाचरणं समाचारः, तद्भाव: सामाचार्यम्, तदेव सामाचारी संव्यवहार इत्यर्थः, इच्छेत्यादि सार्द्धः श्लोकः, इच्छ त्ति एषणमिच्छा, करणं कारः, तत्र कारशब्द: प्रत्येकमभिसम्बन्धनीयः, इच्छया बलाभियोगमन्तरेण कार इच्छाकारः, इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोग: स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च
जइ अब्भत्थेज परं कारणजाए करेज व से कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥ [आव० नि० ६६८] त्ति ।
तथा मिथ्या वितथमनृतमिति पर्याया:, मिथ्या करणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे विदितजिनवचनसारा: साधवस्तक्रियावैतथ्यदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयम्, भणितं च
संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयं ति वियाणिऊण मिच्छ त्ति कायव्वं ॥ [पञ्चा० १२।१०] ति ।
तथा करणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूप:, गदितं चवायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयं ति तहा पडिसुणणाए तहक्कारो ॥ [पञ्चा० १२।१५] त्ति, अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि चकप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजम-तवडगस्स उ अविगप्पेणं तहक्कारो ॥ [पञ्चा० १२।१४] त्ति ।
आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, च: समुच्चये, एतत्प्रयोग आश्रयान्निर्गच्छत: आवश्यकयोगयुक्तस्य साधोर्भवति, आह हिकजे गच्छंतस्स उ गुरुनिद्देसेण सुत्तनीईए । आवस्सिय त्ति नेया सुद्धा अन्नत्थजोगाओ ॥ [पञ्चा० १२।१८] अन्वर्थयोगादित्यर्थः । तथा निषेधेन निर्वृत्ता नैषेधिकी व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372