________________
४९०
स्थानाङ्गसूत्रे ___ छाया-योगेभ्यः प्रकृतिपदेशं स्थित्यनुभागं कपायतः करोति ॥ प्रेमद्वेपल क्षणाभ्यां कर्मभ्यामुदयमाप्ताभ्यां जीवानामशुभकर्मवन्धोमवतीत्याह-'जीवाणं ' इत्यादि। ___ अथवा पूर्वपत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-'दुविहे वधे' इत्यादि । वन्धः सामान्येन द्विविधो भवति-प्रेमतः द्वेपतञ्चेति । सचानिवृत्ति सूक्ष्मसंपरायपर्यन्तगुणस्थानवतामपेक्षया विज्ञेयः । यरतु-उपशान्तमोहक्षीणमोह-सयोगि-केवलिनां भवति स योग प्रत्यय एवातः स बन्धत्वेन न विवक्षितः । वन्धोऽपि सः शेपकर्मबन्धविलक्षणत्वाद् अवन्धसदृश एवेति, यस्य हि कर्मणोऽसौ वन्धः, तदल्पस्थितिकादिविशेषणमस्ति, है वह प्रेमबंध है तथा उपमोहनीय का जो बन्ध है वह देवबन्ध है। कहा भी है-"जोगा पडिपएस" इत्यादि ।
यह जीव उदयप्राप्त प्रेमद्धेपरूप कमों के द्वारा अज्ञाभकलों का बंध करता है। इसीलिये-" जीवाणं दोहिं ठाणेहि " इत्यादि मेलूत्र ऐला कहा गया है कि जीव दो स्थानों से पाप कर्मका बंध किया करता हैएक राग से और दूसरे देष से।
अथवा-यहां बन्धशब्द से यह प्रकट किया गया है कि बंध दो प्रकार का होता है-एक प्रेम से और दूसरे देश से यह सामान्य बंध अनिवृत्तिकरण से लेकर सूक्ष्मसापराय गुणस्थानवाले जीवों की अपेक्षा से जानना चाहिये तथा-जो उपशान्तमोह, क्षीणमोह और संयोगि केवलियों के होता है वह योग प्रत्यय ही होता है इसलिये वह बंधरूप ले विवक्षित हुआ है यद्यपि योगप्रत्यय बंध भी बन्धरूप ही है, परन्तु બંધ કહે છે અને શ્રેષોહનીયનો જે બંધ છે તેને છેષબંધ કહે છે. કહ્યું पान छ-" जोगो पयडिपएसं" याह. 20 अयपास भद्वेष३५ ४ द्वार। मशुम भनि। म ४२ छे. तेथी। ह्यु छ “जीवाणं दोहिं ठाणेहिं" ઈત્યાદિ–જીવ બે સ્થાનકે દ્વારા પાપકર્મને બંધ કર્યા કરે છે–એક રાગથી मन भी द्वेषथी.
અથવા અહીં બંધ શબ્દથી એ પ્રકટ કરવામાં આવ્યું છે કે બંધ બે પ્રકારને હોય છે-(૧) પ્રેમને નિમિત્તે. (૨) છેષને નિમિત્તે આ સામાન્ય બંધ અનિવૃત્તિકરણથી લઈને સૂમસાંપરાય પર્યાના ગુણસ્થાનવાળા ની અપેક્ષાએ સમજ જોઈએ. તથા ઉપશાન્તમોહ, ક્ષીણમેહ અને સગિ કેવવિઓમાં તે તે ચોગપ્રત્યય જ હોય છે, તેથી તેને અહીં બંધરૂપે ગણાવવામાં આવેલ નથી. જો કે ગપ્રત્યયબંધ પણ બધિરૂપ જ છે, પરંતુ તે શેષકર્મોના બંધથી વિલ