Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 02
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan
View full book text ________________
चासौ एषा च परमैतद् - स्त्रीलिंग - एतद्वत्
परमा
- १. एताम् अतिक्रान्तः - अत्येतद् पुंलिंग मरुत्वत् २. एताम् अतिक्रान्ता - अत्येतद् - स्त्रीलिंग मरुत्वत् 3. एताम् अतिक्रान्तम् - अत्येतद् - नपुं. - जगत्वत् प्रियैतद् - पुंलिंग - मरुत्वत्
१. प्रिया एषा यस्य सः
प्रियैतद् -- स्त्रीलिंग - मरुत्वत्
प्रियैतद् नपुं. - जगत्वत्
-
२. प्रिया एषा यस्याः सा
3. प्रिया एषा यस्य तद्
एतद् - नपुंसऽसिंग.
-
-
-
खे.व.
द्वि...
પ્રથમા
एतत्, द्
एते
દ્વિતીયા
एतद् एनद्
एते, एने
तृ... थी ३यो धुंडिंग एतद्वत् थशे.
-
-
-
પ્ર.દ્ધિ. વિભક્તિમાં શ્ત અને ના પુલિંગ પ્રમાણે બન્યા પછી રૂપો અને साधनि नपुं. सर्ववत् थशे. परंतु अ.द्वि... मां एत 3 एन थया पछी मरुत्वत् સાધર્નિકા થશે.
-
परमम् च तद् एतद् च - परमैतद् नपुं. एतद्वत्
१. एतद् अतिक्रान्तः
अत्येतद् - पुंडिंग - मरुत्वत् अत्येतद् - स्त्रीलिंग - मरुत्वत् अत्येतद् - नपुं. जगत्वत्
प्रियैतद् - धुंडिंग - मरुत्वत् - प्रियैतद् - स्त्रीलिंग - मरुत्वत्
२. एतद् अतिक्रान्ता 3. एतद् अतिक्रान्तम् - १. प्रियम् एतद् यस्य सः २. प्रियम् एतद् यस्याः सः 3. प्रियम् एतद् यस्य तद् प्रियैतद् नपुं. जगत्वत् अक् सति एतकद् पुं. जने नपुं. मां इयो भने साधनेडा पुं जने नपुं. एतद्वत् थशे. खेटले ३५ो तैयार थया पछी छेला स्वरनी पूर्वे अक् लगाडीने ३पो पुरी सेवा.
-
५.व.
एतानि
एतानि एनानि
-
303
एतकद् - स्त्रीलिंगभां द्वयेष.....२.४.१०८थी प्र... भां एष्का, एषिका जे. ३५ थशे. जाडीना उपोभां अस्याऽयत्... २.४.१११थी नित्य इ थवःथी एतिके વિગેરે રૂપો થશે. અને જ્યાં જ્યાં તદ્ નો પુનર્ આદેશ થાય છે. તે અહીં પણ થશે પરંતુ અન્ સહિત જ આદેશ થતો હોવાથી મૂળ તત્ માં જે રૂપો થાય છે. તે જ બજ્ર સહિતના રૂપો પણ થશે.
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356