Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ सज्ञा
me
लणसूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थः ।।
१ । हलन्त्यम् । १।३।३। 'हल्' (म. सू. १४) इति सूत्रेऽन्त्य
अणादयश्च ताः सज्ञाश्च अणादिसज्ञाः, ताः अर्थः प्रयोजनं येषां तानि अणादिसज्ञा
नि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणांव्याकरणशास्त्रगतव्यवहारोपयोग्यणादिसज्ञासु उपयोगान्नानर्थक्यमिति भावः। कथमेषां सूत्राणामणादिसज्ञार्थत्वमित्यत आह-एषामन्त्या इत इति । एषामुदाहृतसूत्राणां अन्त्याः अन्ते भवाः णकारादिवर्णाः इत्सज्ञकाः प्रत्येतव्या इत्यर्थः ॥ लणसूत्रे अकारश्चेति । इत इत्यनुषज्यते। तच्च एकवचनान्ततया विपरिणम्यते । लणसूत्रेलकारात्परः अकारश्च इत्सज्ञक: प्रत्ये. तव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा। ननु लणसूत्र एव अकारस्य इत्सज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह-हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थे पुनः पुनरकारपाठ इत्यर्थः। अन्यथा
ह्यवर इत्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाभावात् पुनः पुनरकारपाठो हकाराद्युचारणार्थ इत्येव व्याख्येयम् । अत एव "उच्चैरुदात्तः" इति सूत्रे भाष्यम्-'नान्तरेणाचं व्यञ्जनस्योच्चारणं भवति' इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च "वर्णात्कारः" इति कारप्रत्यये सति ककार इत्यादि (सिध्यति) । वाक् इत्याचवसानेषु वृक्ष इत्यादौ संयुक्तवर्णेषु च, पदान्ते "चोः कुः" इत्यादिविधिबलात् "हलोऽनन्तराःसंयोगः" इत्यादिशास्त्रबलाच्च, नायं नियम ( इत्यपि बोध्यम् ) इत्यलम् । ___ ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानाम् इत्सज्ञा प्रतिज्ञाता-एषामन्त्या इत इति । तदनुपपन्नम् । तेषां हि "हलन्त्यम्" इति सूत्रेण इत्सञ्ज्ञा वक्तव्या। तच्च सूत्रं हलपदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्सज्ञा च हलिति सूत्रे लकारस्य इत्सम्झायां सत्याम् "आदिरन्त्येन सहेता" इति सूत्रेण वाच्या। हलिति सूत्रे लकारस्य इत्सज्ञा च"हलन्त्यम्" इति सूत्रेण वाच्या । एवं च हलिति सूत्रे लकारस्य इत्सज्ञायां सत्याम् 'आदिरन्त्येन' इति हल्सज्ञासिद्धौ ‘हलन्त्यम्' इति सूत्रप्रवृत्तिः, 'हलन्त्यम्' इति सूत्रेण हलसूत्रे लकारस्य इत्सज्ञायाम् 'आदिरन्त्येन सहेता' इति हल्सज्ञासिद्धिः इत्येवं 'हलन्त्यम् , 'आदिरन्त्येन' इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्सज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित् सूत्रेण इत्सज्ञामबोधयित्वा 'हलन्त्यम्' इति हलामित्सञ्जाबोधनं पाणिनेरयुक्तमित्याशङ्कय हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्सज्ज्ञां विधातुं 'हलन्त्यम्' इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति-हलन्त्यम् । एकपदं सूत्रम् । हलि अन्त्य हलन्त्यमिति वि
For Private and Personal Use Only
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1060