Book Title: Shravak Dharm Vidhi Prakaran
Author(s): Rajshekharsuri
Publisher: Velji Depar Haraniya Jain Dharmik Trust
View full book text
________________
ગુજરાતી ભાવાનુવાદ સહિત
૧૪૦
જિનવચનનો સાર જાણ્યો છે એવા શ્રાવકને ખેતરોને ખેડો, બળદોનું દમન કરો ઈત્યાદિ G५दृश आपको न स्पे." [८3]
अत्रातिचारानाहकंदपं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥९४॥
[कन्दर्प कौकुच्यं मौखयं संयुताधिकरणं च ।
उपभोगपरिभोगातिरेकतां चात्र वर्जयति ॥१४॥] "कंदपं" गाहा व्याख्या- कन्दर्प कौकुच्यं मौखर्यं संयुताधिकरणं चोपभोगपरिभोगातिरेकतां चार वर्जयतीति पदघटना। कन्दर्प:- कामः तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, मोहोद्दीपकं वा नर्मेति भावः। इह च सामायारी"सावगस्स अट्टहासो न वट्टइ। जइ नाम हसिअव्वं तो ईसिं चेव विहसिअव्वं '' [
] इति। कौकच्यं - कत्सितसंकोचनादिक्रियायुक्तः कुकुचः, तद्भावः कौकुच्यम्; अनेकप्रकारा मुखनयनौष्ठकरचरणभूविकारपूर्विका परिहासादिजनिता भाण्डानामिव विडम्बनक्रियेत्यर्थ २। एत्य सामायारी -"तारिसाणि भणिउं न कप्पंति जारिसेहिं लोगस्स हासो उप्पज्जइ। एवं गईए ठाणेण वा ठाइडं ''[
] इति । मौखर्य- धाष्र्यप्रायमसंबद्धप्रलापित्वमुच्यते ३। "मुहेण वा अरिमाणेइ, जहा कुमारामच्चेण सो चारभडो विसज्जिओ, रण्णो निवेइयं, ताए जीवियाए वित्ती दिण्णा, अण्णया रुद्वेण मारिओ कुमारामच्चे।"[ ] संजुत्ताहिगरणं' अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलापुत्रगोधूमयन्त्रकादि, संयुक्तं- अर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणं चेति समासः ४। तत्थ सामायारी- "सावगेण न संजुत्ताणि चेव सगडाईणि धरेअव्वाणि, एवं वासीपरसुमाईविभासा ।"[ ] 'उवभोगपरिभोगाइरेगयं ' ति उपभोगपरिभोगशब्दार्थो निरूपित एव, तदतिरेकतातदाधिक्यम् ५, एत्य वि सामायारी-"उवभोगाइरित्तं जइ तेल्लामलए बहु गिण्हइ तो बहुगा ण्हायगा वच्चंति, तस्स लोलिआए अण्णे वि ण्हायगा वच्चंति, पच्छा पूतरआउक्कायवहो । एवं पुप्फतंबोलमाइविभासा। एवं नवट्टइ। का विही सावगस्स उवभोगे पहाणे? घरे ण्हाइयव्वं, नस्थि ताहे तेल्लामलएहिं सीसं घंसित्ता सव्वे साडिऊणं तलागादीणं तडे निविट्ठो अंजलिहिं हाइ। एवं जेसु अ पुप्फेसु कुंथुमाइ ताणि य परिहरति"॥९४॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186