Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२०६
अवचूरिजुदो दव्वसंगहो द्विविधः, अणुरूपः स्कन्धरूपश्च, अत्र साधारणगुणाः अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वं अचेतनत्वं मूर्तित्वम् चेति । असाधारणाः स्पर्शरसरूपगन्धवर्णाः पर्यायाः गलनपूरणस्वभावः, घटितस्य पुनः स्तंभादेः गलनपूरणं नास्ति । कथं नास्ति संप्रति सूत्रतंतुना स्तंभस्य मानं गृह्यते, वर्षशतेनापि पुनस्तन्मात्रं भूमौ स्थितानां दृश्यते । धर्मद्रव्यस्य साधारणगुणाः, अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वं अमूर्तत्वमचेतनत्वं चेति । असाधारणाः जीवपुद्गलयोर्गतिसहकारित्वम्, पर्याया उत्पादव्ययाः । अधर्मद्रव्यस्य साधारणगुणाः-अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वं अगुरुलघुत्वं प्रदेशत्वममूर्तत्वमचेतनत्वं चेति । असाधारणाः जीवपुद्गलयोः स्थितिसहकारित्वम्, पर्याया उत्पादव्ययाः। कालद्रव्यस्य साधारणगुणाः-अस्तित्वादयः पूर्वोक्ताः ज्ञातव्याः, असाधारणः द्रव्याणां परिणमयितृत्वम् । आकाशद्रव्यस्य साधारणगुणाःअस्तित्वं वस्तुत्वं द्रव्यत्वं अमूर्तत्वं प्रदेशत्वं अचेतनत्वं चेति । असाधारणाः सकलपदार्थानामवकाशदायक इति प्रतिपादिते सति उत्सादव्ययध्रौव्यात्मकं वस्तुप्रतिपादित कथितम् । इदानीं जीवस्वरूपमाह2) जीवो उवओगमओ अमुत्ति कत्ता सदेहपरिमाणो।
भोत्ता संसारत्थो सिद्धो सो विस्ससोड्ढगई॥ जीवोऽस्ति चेतनालक्षणः स्वपररूपसंवेदकः तथा उवओगमओ उपयोगमयः ज्ञानदर्शनलक्षणोपयोगेन युक्तः । अनेन प्रकृतिगुणाः ज्ञानादय इत्यपास्तं मोक्षे ज्ञानाद्यभाव इति च । तथा अमुक्ति अमूर्तिः कर्मनोकर्मभिः सदा संबन्धेऽपि नैव मूर्तिः स्वकीयस्वभावस्तु अमूर्तस्वरूप-अपरित्यागात् तथा कत्ता कर्ता, केषां कर्मणां तन्निमित्तात्मपरिणामानां च कर्ता । अनेन प्रकृतेरेव कर्मकर्तृत्वं नात्मन इत्येकांतो निरस्तः । तथा सदेहपरिमाणो नामकर्मोदयवशादुपात्ताणुमहच्छरीरप्रमाणो न न्यूनो नाप्यधिकः । अनेनात्मनः सर्वगतत्वं वटकणिकामात्रं च प्रत्याख्यातम् । तथा भोत्ता भोक्ता केषां शुभाशुभकर्मसंपादितेष्टानिष्टविषयाणां तत्प्रभवसुखदुखपरिणामानां च । तथा संसारस्थो त्रसस्थावरपर्यायैर्युक्तः संसारे संसरतीति । तथा सिद्धो सो सः प्रागुक्तात्मा सकलकर्मक्षयात् सिद्धो भवति । पुनः किं विशिष्टः विस्ससोडढगई सिद्धः सन् विश्वस्य त्रैलोक्यस्योवं गच्छति अथवा विश्वस्य स्वभावेन ऊध्वं गच्छति । किंचन एरण्डबीजवत्, अग्निशिखावच्च, जलमध्ये आलाबुवदिति । अनेन यत्रैव मुक्तस्तत्रैव स्थित इति निरस्तः । अत्रौदारिकवैक्रियिकाहारकतैजसकार्माणशरीराणि नोकर्म । सो जीवो व्यवहाररूपतया परमार्थरूपतया च द्विविध उच्यते, इत्याह3) तिक्काले चदुपाणा इंदियबलमाउ आणपाणो य ।
विवहारा सो जीवो णिच्छयणयदो दु चेयणा जस्स ॥ संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262