Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जिनस्तुतयः]
श्रीयशोविजयविहिताः लोकानां पूरयन्ती सर्पदि भगैवतां जन्मसझे गतिमें"
हुँचा राँजी वैनेऽत्रीभवतुदमरसानताऽपतिमोहा । साक्षात् कि कल्पवैल्लिर्विबुधरिगता क्रोधमानार्तिमाया
हृद् यो रांजीवनेत्रा भतु दमरसार्थानापा तमोही ॥२॥ लग्० उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूँषपानाss
स्वादे शस्तौदरातितिशुचि सदनेकान्त ! सिद्धान्त ! राँगः। रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्ग
स्वादेशै ! स्ताद रातिक्षतशुचिसदने कान्त ! सिद्धान्तरागः॥३॥-स्रग० वार्गदे ! विपीर्णयन्ती पर्दै विविधनयोनीतशास्त्रार्थनिष्ठा
शङ्कान्ते देहि नव्येरितरणकुशले ! सुधैं ! धौदे विशिष्टम् । श्रद्धौभाजा प्रसादं सुमतिकुमुदिनीचन्द्रकान्त #पूर्णा
शं कौन्ते ! देहिनैव्येऽरिसरणकुशले सुर्बुवा देवि ! शिष्टम् ॥४॥-स्रगृ०
१३ श्रीविमलजिनस्तुतयः नमो हतरणायते ! ऽसमर्दमाय ! पुण्योशया
सभौजित ! विभाँसु विमल ! विश्वमारक्षते । नं मोहतरणाय ते" समदाय ! पुण्याशया
सभाँजितविभासुरैविमलविश्वमार्रक्षते ! ॥१॥—पृथ्थी (८,१) महीय तरसाहिताऽजगति बोधिदानामहो'
दैया भवतुदा तेताऽर्सकलहाऽसमानाऽभया। महायतरसा हिती जगेति वोधिदाना महो
दया भवॆतु दान्तताऽसकलहाऽसमानाऽऽभयौँ ॥२॥-पृथ्वी क्रियादरमैनन्तरागततयाचितं वैभवं
मतं समुदितं सदा शमवेताऽभवेनोदितम् । क्रियादरमनन्तरागततया चितं वैभवं
मतं समुदितं सदाशमवता भवे नों' दित ॥ ३ ॥---पृथ्वी
है उसजस्यलगा: पृथ्वी जैः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562