Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
उत्तरभाग
१७२
शिल्परले चण्डपिङ्गलनामानौ खड्गखेटकधारिणौ । चन्द्रश्चित्रे विधातव्यः श्वेताम्बरसमावृतः॥ १४१ ॥ दशश्वेताश्वसंयुक्तमारूढः स्यन्दनं शुभम् । द्विभुजो दक्षिणे पाणी गदां बिभ्रत् पृथूदरीम् ॥ १४२ ॥ वामस्तु वरदो हस्तः शशाङ्कस्य निरूप्यते । धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ॥ १४३ ॥ चतुर्भुजो मेषगमश्चाङ्गारकसमद्युतिः । दक्षिणं पुस्तकं हस्तं वरदं परिकल्पयेत् ।। १४४ ॥ ऊर्ध्व शक्तिसमायुक्तं वामौ शुक्लगदाधरौ । सिंहारूढं सम्प्रवक्ष्ये कर्णिकारसमप्रभम् ॥ १४५ ।। पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् । वरदं खड्गसंयुक्तं खेटकेन समन्वितम् ॥ १४६ ।। गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् । एवं लिखेचन्द्रसूनुं बुध ग्रहपतिं वरम् ॥ १४७ ॥ ततो देवगुरुर्लेख्यः शुक्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ १४८ ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ १४९ ॥ सौरि नीलसमाभासं गृध्रारूढं चतुर्भुजम् । वरदं वामसंयुक्तं चापशूलधरं लिखेत् ॥ १५० ॥ सिंहासनगतं राहुं करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ।। १५१ ॥ १. 'बुद्धकं' क. ग. पाठः, 'तरं ह' ध. पाठः.

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282