Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| GOG ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्को महीमिमां ॥ २ ॥ सिद्धसेनोपदेशेना- तृणीकृत्य जिनोक्तवत् ॥ अस्मत्संवत्सरं लुत्वा । स्वं तमाविष्करिष्यति ॥ ३ ॥ युग्मं ॥
इतश्च कांपिल्यपुरे | सुरेशाईहाईते || जविता जावरुश्रेष्टी । व्यवहारिशिरोमणिः ॥ ४ ॥ वित्री जावला नाम । तत्पत्नी तीव्रशीलना ॥ धर्माश्रिता कांतिरिव । रेजे या जावडानुगा ॥५॥ गृहवतं पालयतो -स्तयोर्यास्यति वासराः ॥ सुखमाकालवत्स्वैर-धर्मकर्मसमाश्रयात् ॥ ॥ ६ ॥ चंचलाचंचला लक्ष्मीः । स्वलक्ष्मकलितालयात् || पालितापि चिरं तस्य । पलास्यत्यपि पश्यतः || ७ || यातेऽपि इविणे सत्वं । न तयोर्यास्यति क्वचित् ॥ तत्वसाध्या हि यत्सर्वाः । क्रियाः पुंसां मनीषिताः ॥ ८ ॥ अल्पवेषधरो ह्यल्प - सगोऽल्पस्वमान पुनः ॥ सोऽनपजावनृधर्मे । कर्त्ता दट्टार्जनाद्ययं || ए || त्रिसंध्यं जिनमर्चित्वा । नमिष्यति गुरुनसौ ॥ छ्योर्हि संध्ययोर्जत्या । प्रतिक्रस्यति निर्मलः || १० || अन्यदा विहरतौ द्वा-वैष्यI तस्तगृहान् मुनी ॥ जावला प्रतिलाभ्याथ । प्रक्ष्यति स्वधनागमं ॥ ११ ॥ विदित्वा तयो - रेको । व्याहरिष्यति तामिति ॥ विक्रेतुरद्य तुरगी । ग्राह्या बहुधनाप्तये ॥ १२ ॥ सावद्यम
For Private And Personal Use Only
माहा०
॥८८॥

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840