Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८ ॥
॥ १०९ ।।
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
युडित्येकपदं सूत्रं साधनाधारयोः पुनः । गत्यर्थादकर्मकात्क-तरि क्तो भावकार्ययोः ईषदुःसुषु खल्यू च तव्यानीयौ ततः परम् । स्वराद्यः पुशकाच्चेच्चा-तस्त्र्यक्षरं पदं त्रिकम् ऋहसान्तात् घ्यणोरा-वश्यके फले ऋदुपधात् क्यबेव। भवेत्तदनु स्त्रियां भावे क्ति: स्या-षिद्भिदामडेव हि गुरोर्हसात् प्रत्ययान्तात् चजोः कगौ घिति त्रिकम् । हस्वस्य पिति तुक् स्याच्च शिति चतुर्वदित्यथ दशवर्णमोदौतोर्य-प्रत्यय: स्वरवत् पुनः । ढि ढो लोपो दीर्घश्च हसां चेरेकवर्णकम् द्विपदं युवोरनाकौ ततो गरो झसे दृशाम् । वै यजां यवराणां य्व-त: सम्प्रसारणं किति ग्रहां क्डिति च णवादौ पूर्वस्याऽस्य पदद्वयम् । दो दत्तिश्च स्वरात्तो वा स्यात् स्थामी द्विपदं ह्यदः स्याद् दस्तस्य नो दश्वाऽथ रस्त्राणाद्यास्ततः परम् । ल्वाद्योदितस्तथेच्छार्थे-षु कर्तृकेषु तुम् ततः द्विपदं पूर्वकाले क्त्वा समासे क्यप् पदं द्विकम् । पौन:पुन्ये णम् पदं द्वि-श्च तदव्ययमेव च स्यादव्ययाद्विभक्तेर्लुक् सूत्रं सप्ताक्षरात्मकम् । दूराह्वाने टे: प्लुतो विचार्या पदमेककम् लोकाच्छेषस्य सिद्धि: स्यात् कृत्सूत्राणि भवन्ति च । चतुर्णवतिसङ्ख्यानि बद्धानि पद्यमालया संज्ञाप्रकरणं स्याच्च स्वरसन्धिस्ततः परम् । प्रकृतिभावसन्धिश्च व्यञ्जनाच्च विसर्गतः
॥ ११४ ॥
॥ ११५ ।।
॥ ११६ ॥
॥ ११७॥
॥ ११८ ॥
॥११९॥
3८७
For Private And Personal Use Only

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428