Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ७७ ॥ ४ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निन्द मुहुर्मुहुः ॥ ७२ ॥ आलोच्य स्वकृतं सर्वे दुष्कृतं सिद्धसाक्षकम् । निःशल्पीभूतहृदयो मैत्री जन्तुष्यकल्पयत् ॥७३॥ अर्हतां साधुसाध्वीनां समानधर्म्मणां तथा । वात्सल्यादिकृतं यत्तदनुमोदयति स्म सः । ७४ ॥ मुच्येयं नाहमेतस्मा - थावत् दुष्टोपसर्गतः । कायोत्सर्गः कल्पते मे तावत् पारयितुं नहि ।। ७५ ।। विकीने चोपसर्गेऽस्मिन् दुष्टदैवत निम्मिते । कल्पते पारणं कायोत्सर्गस्येति विचिन्त्य च ॥ ७६ ॥ प्रत्याख्याय च साकारं भक्तोपध्यादिनिस्पृहः । कायोत्सर्गे स्थिरस्तस्थौ मेरुसानुरिवागतः ॥७७॥ ततस्ताळपिशाचोऽपि सोऽरहन्नकसन्निधौ । विकोशासिः समागत्य वर्जयन्नभ्यधादिति ॥ ७८ ॥ अप्रार्थ्यप्राकानिष्ट जीवितव्यातिदुर्म्मते । पुण्यहीन यमाधीन दुरन्तप्रान्तलक्षण ? ||७९ || अरइन्नक रे रे त्वं सम्यस्वं च व्रतानि च । न खण्डयामि नोज्झामि किलाहमिति मन्यसे ॥८०॥ परं नोअसि सम्यक्त्वं व्रतानि च गुणास्तथा । न खण्डयसि वा चेवं मदाराधनया खलु ॥ ८१ ॥ तदाऽहन्तव 'बोहित्य-मिदं वस्तु समन्वितम् । उत्पाद्यङ्गुलियुग्मेनो- त्क्षेप्यापि च विहायसि ॥ ८२ ॥ मज्जयामि महाम्भोधौ यथा मग्नस्वमम्भसि । आर्त्तध्यानपरवशो म्रियसे समाधिना ॥ ८३ ॥ ततः स मनसा स्माह- कायोत्सर्गस्थ एव हि । असंत्रस्तो मनः क्षोभ -मगच्छेच मनागपि ॥ ८४ ॥ तं प्रेतमिति भो देव? श्राद्धोऽहमरहमकः । विज्ञातजीवाजीवादि तत्वो धर्मरहस्य वित् ॥ ८५ ॥ श्रीनैर्ग्रन्थारमवचना-अशक्यो देवदानवैः । नेतुं विपरिणामं वा परिक्षोभयितुं तथा ।। ८६ ।। तस्मास्वं निज कानुसारेण कुरु भो सुर? । न मेऽस्ति कृतकृत्यस्य भयं किमपि तावकम् ॥ ८७ ॥ इत्युदित्वा स्थिरस्तस्थौ स्वधर्मध्यान १ पोत ॥ २. आकाशे For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ।। ७७ ।।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282