Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 8
________________ श्रीशान्तिनाथचरित्रे नास्ति मत्सदृशः कश्चिदविमर्शित कारकः । कृतोपकारं निघ्नस्तं कृतघ्नोऽप्य हमेव हि ॥ १२ ॥ अभाणि देव्या रभमकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ १३ ॥ राजन् ! रात्रेविनोदाय कथितयं कथा मया। कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ ८४ । तद्यथा भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्करः । कृतघ्नो भूतले शत्रुट मनात् कोऽपि नापर: ॥ ५ ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुष । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ ८६ ॥ आख्याय सत्कथामतां गते यामे टतीयके । रात्रेदलभराजोऽपि समुत्याय ययौ ग्रहम् ॥ ८७ ॥ तत्राऽऽसौनमथो कीर्तिराज भूपतिरब्रवीत् । कार्य मेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ ८८ ॥ सोऽप्यवोचत् न चेत् कार्य साधयिष्यामि ते विभी ।। तत् त्वामाराधयिष्यामि चलनेहमहं कथम् ? ॥ ८ ॥ भ्रातुः शीर्षमान येति भणितः सोऽथ भूभुजा। गत प्रत्यागतं कृत्वा किजिदूचे सुधारिदम् ॥ ३०० ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुन: प्रस्तावे देवायं तवाऽऽदेशो विधास्यते ॥ १ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 108