Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society

View full book text
Previous | Next

Page 7
________________ [प्रस्तावना] संभवेयुः येषां मिथःसापेक्षतया स्थाबादः सत्यवादः स्थादिति चेत् । उच्यते । यद्यपि दर्शनानि निजनिजमतभेदेन परस्परं विरोधं भजन्ते, तथापि तैरुच्यमानाः मन्ति तेऽपि वस्त्वंगा ये मिथःमापेक्षाः मन्तः समीचौनतामञ्चन्ति । तथाहि । सौगतेरनित्यत्वं, सांख्यैर्नित्यत्वं, नैयायिकैर्वैशेषिकैश्च परस्परविविके नित्यानित्यत्वे सदसत्वे सामान्यविशेषौ च, मीमांसाकैः स्थाच्छन्दवर्ज भिन्नाभिने नित्यानित्यत्वे सदसदंशी सामान्यविशेषौ शब्दस्य नित्यत्वं च, कैश्चित्कालखभावनियतिकर्मपुरुषादौति जगत्करणानि, अब्दब्रह्मज्ञानाद्वैतवादिभिश्च शब्दब्रह्मज्ञानाद्वैतानि चेत्यादयो ये ये वस्त्वंशाः परैरङ्गीक्रियन्ते, ते 10 सर्वेऽपि मापेक्षाः सन्तः परमार्थसत्यता प्रतिपद्यन्ते निरपेक्षाबन्योन्येन निरस्यमाना नभोनलिनायन्त इत्यवं विस्तरेण ॥ स्थाबादस्य देशकः सम्यग्वका स्थाबाददेशकस्तम् । अनेन वचनातिशयमचकथत् । तदेवं चत्वारोऽत्रातिशयाः शास्त्रता साक्षादाचचचिरे। तेषां हेतुहेतुमद्भाव एवं भाव्यः । यत एव 15 निःशेषदोषशत्रुजेता, तत एव सर्वज्ञः । यत एव सर्वज्ञस्तत एवं मद्भूतार्थवादौ। यत एव सद्भूतार्थवादी, तत एव त्रिभुवनाभ्यर्थ्य इति। एवमतिशयचतुष्टयोप्रवरं वौरं महावीरं वर्तमानतीर्थाधिपतिं श्रीवर्धमानापराभिधानं नत्वा मनसा तदतिशयचिन्तनेन वाचा तदुच्चारणेन कायेन भूमौ शिरोलगनेन च 20 प्रणिधायेत्यर्थः । एतेनादिम मङ्गलमभिदधौ । मध्यमङ्गलं तु "जिनेन्द्रो देवता तत्र रागद्वेषविवर्जित" इत्यादिना

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 196