Book Title: Shabdamala
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shantijin Aradhak Mandal
View full book text
________________
शब्दार्थज्ञानशक्तिः प्रधानरूपेण मनुष्याधीनाऽस्ति । अत एव ते विकासमार्गे अग्रेसराः भवन्ति । शब्दार्थज्ञानप्रभावादेव मानवाः पूर्वकालीनमहर्षिविचारान् ज्ञातुं प्रभवन्ति । ज्ञातांश्च विचारान् शब्दसाहाय्यादेव अन्यान् कथयितुं पारयन्ति । शब्दसाहाय्यादेव तान् विचारान् ग्रन्थस्थान् कृत्वा ते भाविकालार्थं मार्गदर्शकाः भवितुं प्रभवन्ति । शब्दसाहाय्यादेव आदान-प्रदानादिकं सर्व सम्यग् व्यवहर्तुं शक्नुवन्ति ।
शब्दशक्तिः ज्योतिरस्ति, यत्प्रभावात् सर्वं जगदिदमालोकितं भवति । यदि तत् निर्वाणं गच्छेत् तर्हि सर्वं विश्वमिदं तमोमग्नं स्यात् मानवः पशुः जायेत ।
श्रूयते यत् शब्देभ्योऽपि मौनं बलवत्तरम् । यदि शब्दः रजतमस्ति तर्हि मौनं कनकमस्ति । किन्तु मौनस्य महिमाऽपि शब्दकारणादेव । यो वक्तुमसमर्थः, न तस्य मौनं मूल्यवद् भवति । वृक्षाश्मनगादयोऽपि मौनावलम्बिनः एव । निगोदस्था अनन्ता जीवा अपि मौनधारिणः एव, किन्तु न तेन्मौनस्य मूल्यम् ।
ननु सिद्धशिलागता अनन्ताः सिद्धभगवन्तोऽपि मौनिनः एव । सत्यम्, किन्तु द्वयोः मौने मौलिको विशेषोऽस्ति । निगोदनगवृक्षादीनां मौनं परवशताऽस्ति, अज्ञानमस्ति । सिद्ध-भगवतां, मौनं परमा निःशब्दा चिन्मयाऽवस्था अस्ति । स्थिरचक्रं चक्रम्यमाणं चक्रं च एते द्वे अपि स्थिरे दृश्येते किन्तु द्वयोः मौलिको भेदोऽस्ति. तद्वत् निगोदे निर्वाणे च भेदो ज्ञातव्यः ।
मनुष्यलोकमध्यगताः अर्हन्तः देशनाद्वारा परोपकाररूपं महत् कार्यं कुर्वन्ति अत एव चतुष्कर्मयुतानां तेषां स्थानं नष्टाष्टकर्मभ्यः सिद्धेभ्यः प्रथममस्ति । अद्यप्रभृति ये केऽपि सिद्धास्ते सर्वेऽ
इदमन्धं तमः कृत्स्नं, जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥
- दंण्डी (काव्यादर्श)

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 474