Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२५६ शब्दकोस्तुमप्रथमाध्यायप्रथमपादेऽष्टमाहिकेसिद्धीयमद्विवचने'' (प०मा०१२६) इत्युक्तरिति वाच्यम् “उभौ सार भ्यासस्य" (पासू०८-४-२१) इति तदनित्यतामापनात् । यनु पदद्विवचनविषयं तदिति बोपदेवः । तन्न, "सुविनिर्दुभ्य" (पा० सू०८-३-८८) इति सूत्रे "सुपिभूतो द्विरुच्यते” इति वात्तिकेन तन्द्रा. ज्येण च सह विरोधात् । अत एवाभ्यासे डकारं दुर्गगुप्तादय आहुः । एवञ्च वैयाघ्रपद्यवार्तिके 'औजढत्' इति पाठस्य प्रामादिकत्वकल्पन. मेव प्रामादिकम् । जिशब्दपाठस्तु किना निर्वाह्यः। यत्वदन्तेषूनधातो 'मा भवानुनिनत' इत्यभ्यासे इकारश्रवणं, तदपि लिपिप्रमादप्रयु: कम्, अन्यथा "कृत संशब्दने'' (चु०3०१२०) इत्यत्र सुब्धातौ च स्वो. केन समं विरोधापत्तेः । तस्माद् 'ऊननत्' इत्येव धातुवृत्तौ साम्प्रदा यिकः पाठः। "नोनयतिवनयति" (पासू० ३-१-५१) इति सूत्रे का. शिकापदमजोरप्येवमेवत्यवधेयम् । एवञ्चह भाष्यकाशिकयोरविरोध पवेति स्थिते सरस्वतीकण्ठाभरणादिग्रन्था अपि निर्बाधा पवेत्यवधे. यम् । यत्तु "स्तौतिण्योः " (पा०स०८-३-६१) इति सूत्रे 'सिषचयिषति' इत्यत्र सिर्हे तुमण्णौ गुणे सनि इटि गुणायादेशयोः कृतयोर्गुणस्य स्थानिवद्भावारिसच्छब्दस्य द्वित्वमिति न्यासकारेणोक्तम् । तसूत्तरखण्डऽकाराभावाद्भाग्यविरुद्धं, स्थानिवद्भावं विनाऽप्याभिमतरूपसि. निष्फलं चेत्युपेक्ष्यम् । एतेन 'औजढत्' 'आपीप्यत्' इत्यादिसिद्धये. सामान्यापेक्षतां वदन् 'अचिकीर्तत्' इत्यादिसिद्धये चानित्यतां शर• णीकुर्वन् सीरदेवोऽप्यपास्तः ॥
इति श्रीशब्दकौस्तुमे प्रथमस्याध्यायस्य प्रथमे
पादे अष्टमान्हिकं समाप्तम् ॥
अदर्शनं लोपः (पा०सु०१-१-६०) ॥ स्थाने इत्यनुवर्तते । तदर्थश्च प्रसने, इति । प्रसक्तस्यानुश्चारणं लोपसंझं स्यात् । संक्षाप्रदेशा "लो. पो व्योलि" (पासू०६-१-६६) इत्यादयः । अर्थस्यैषा संक्षा न तु शब्दस्य महासंचाकरणसामात । नन्वेचं प्रदेशेष्वेव लोप इति लो. किकोऽर्थो प्रहीयते, पशुरपत्यं देवतेतिवत् । तत्कि संशयेति चेत् । न, प्रसक्तस्यत्येवंरूपविशेषलाभाय सूत्रारम्मात् । अन्यथा 'दधि, मधु इत्यादौ तुगागमप्रसङ्गात् । अस्ति हि तत्र विपोऽदर्शनम् , तच लोप इति प्रत्ययलक्षणापत्तेः । नन्वेवं वार्तिकमते, भाज्यमते तु प्रत्यय. लक्षणसूत्रं नियमार्थम् । तत्कथं दध्यादौ तुकप्रसङ्गः ? स्थानिवत्सूत्रं तु न तुकं प्रति प्रवर्तयति, षष्ठीग्रहणस्य तत्रानुवर्तितत्वात् । अत एव प्रा.

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308