Book Title: Sarvarthasiddhi Vachanika Author(s): Jaychand Pandit Publisher: Shrutbhandar va Granthprakashan Samiti Faltan View full book textPage 6
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ २ ॥ १२८ १२९ अथ द्वितीयोऽध्यायः सूत्राणि पृष्ठाः .. सूत्राणि - - - - पृष्ठाः १७ निवृत्त्युपकरणे द्रव्येन्द्रियम् १ औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौ-- १८ लब्ध्युपयोगी भावेन्द्रियम् १२७ 'दयिकपारिणामिको च ૨૦૮ १९ स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि. १२८ २ द्विनवाप्टादशैकविंशतित्रिभेदा यथाक्रमम् २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ३ सम्यक्त्वचारित्रे १११ २१ श्रुतमनिन्द्रियस्य ४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ११२ २२ वनस्पत्यन्तानामेकम् १२९ ६ ज्ञानाज्ञानदर्शन लब्धयश्चतुस्थित्रिपञ्चभेदाः सम्यक्व २३ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि चारित्रे संयमा संयमाश्च ११३ २४ सज्ञिनः समनस्काः ६ गतिकपायलिंगमिथ्यादर्शनाज्ञानासँयतासिद्धलेश्या २५ विग्रहगतौ कर्मयोगः ___श्चतुश्चतुरुत्र्येकैकैकैकषड्भेदाः ११४ २६ अनुश्रेणि गतिः ७ जीवभव्याभव्यत्वानि च २७ अविग्रहा जीवस्य ८ उपयोगो लक्षणम् - ११६ २८ विग्रहवती च संसारिणः प्राक्चतुर्व्यः ९ स द्विविधोऽष्टचतुर्भेदः ११९ २९ एकसमयाऽविग्रहा १० संसारिणो मुक्ताश्च ३० एकं द्वौ त्रीन्वाऽनाहारक: ११ समनस्काऽमनस्काः - १२३ ३१ सम्मूर्च्छनगर्भोपपादा जन्म १२ संसारिणस्त्रसस्थावराः .. ३२ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तधोनयः १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः .. १२४ ३३ जरायुजाण्डजपोतानां गभः १४ द्वीन्द्रियादयस्वसाः - १२५ ३४ देवनारकाणामुपपादः १५ पञ्चेन्द्रियाणि १२६ ३५ शेपाणां सम्मूर्च्छनम् १६ द्विविधानि , | ३६ औदारिकवैकियिकाहारकतैजसकार्मणानि शरीराणि १३८Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 407