Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
कस्वादिप्रक्रिया। शतृश्च शानश्च शतशानौ । (म० द्वि०) ओओओ तिवत् (प्र० ए०) अन्य क्रिया (स०ए०) आम्ड लिन्तायट् सवर्णे० क्रियापदे गम्यमाने पोच्यमाने धातोः शनशानौ प्रत्ययौ भवतः। वौच तिप्तेवत् भवतः। परस्मैपदिनां शतु आत्मने पदिनां च शान उभयपदिनां उभावपि इत्यर्थः । शकारः शित्कार्यार्थ प्रकारश्च नुम् ईविधानार्थः पच् शतम० अतू चतुर्थत्वात् अपकर्चरिस्वर० अदेइति अलोपःस्वर० (म०ए०) बितोनुम् हसेपः संयोगां० पचन् आस्ते । एवं पट व्यक्तायां वाचि । पठन् तिष्ठति नः सक्छते नचा०पठस्तिष्ठति गैशब्दे गैशनुम० अत् अप् कर्तरि ऐआय् स्वर० भदे स्वर० वितोनुम् हसेपः संयोगां० गायन् गच्छति । एवं कुर्वन् कुर्वाणः। सूत्रम्। मुमानेतः। अकारस्याने परे मुमागमो भवति । पचमानः पिबति । यजमानः स्तौति । मन्वानः पिबति । मुमानतः । मुम् (प्र० ए० ) हसेपः आन ( स०ए०) अइए अत (प०ए० स्वर• स्रो० अकारस्य शानसंबंधिनि आने परे मुमागमो भवति । ककारः स्थाननि यमार्थः । उकार उच्चारणार्थः। डुपचापाके पच उभयपदित्वादात्मनेपदित्वात् शानम० आनशिति चतुर्वत् इति अप करिमुमानेति मुमागमः कित्वात्पच अग्रे म् स्वर० सो० पचमानः पानीयं पिबति एवं यजदेवपूजा० यजमानः सन् पूजां कुर्वन् सन् स्तौति । मन् ज्ञाने शानम० तनादेरुप उप प्र० स्वर० उवं स्वर० प्र० ए०) लो. मन्वानः मनुतेइति मन्वानः । आस् उपवेशने आस् शतृशानौ ति इति शान्म० आन् अप् करि अदादे छ । सूत्रम् ।
आसेराने ई । आसीनः ।
आसेरानई। आसि (५० ए०) किति उस्य स्रो० मा (ष० ए० ) सांके० आन् (१० ए०) स्वर० स्रो० ई (म० ए० ) सांके चतुःपदं आसूउपवेशने इ. त्यस्य धातोः परस्य आनपत्ययसंबधिन आकारस्प ईकारो भववि स्वर। आसीनः० सूत्रम् ।
वादीपोःशतुः । अवर्णात्परस्य शतुर्वानुमागमोभवति । ईकारे परे । नुदत् । तुदती । तुईती । स्त्रीतुदती। तुदतीवत्तान्ताः।
वा (म० ए० ) अन्य० अ (पं० ए० ) सिरत् सवर्णे० ईश्वईच इपो तयोः (स०ए०) स्वर० पश्चाचपामबेजबाः शतु (१० ए० ) ऋतोः टिलोपः स्वर० चतुःपदं अवर्णात्परस्य शतुः शत्प्रत्ययस्य वा नुपागमो भवति नपुंसके इमो इतिसूत्रो.

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601