Book Title: Saral Sanskritam Part 03
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 207
________________ १२७. नौ = नाव [स्त्री.] मे.व. दि.. नावौ 4. व. नावः नौः " नावम् एं एवं 1111 11 नौभिः नौभ्यः नावाम् नौषु नावः ! पुमांसः पुंसः पुम्भिः पुम्भ्यः पुंसा c d d d 111111 नावा नौभ्याम् नावे नावः नावोः नावि संबोधन→ नौः ! नावौ ! १२८. पुंस् = भारास [पु.] पुमान् पुमांसौ द्वि.वि. → पुमांसम् त. वि. → पुम्भ्याम् य. वि. → पं. वि. → प. वि. → पुंसोः स. वि. → पुंसि संबोधन- पुमन् ! पुमांसौ ! १२८. सखि = भित्र [.] प्र. वि. → सखा सखायौ द्वि. वि. → सखायम् त. वि. → सख्या सखिभ्याम् य. वि. → सख्ये पं. वि. → सख्युः प. वि. → स. वि. → सख्यौ संबोधन→ सखे ! सखायौ ! है स२० संस्कृतम् - 3 .१९५ . पुंसे पुंसाम् पुंषु पुमांसः ! सखायः सखीन् सखिभिः सखिभ्यः सख्योः सखीनाम् सखिषु सखायः ! 8.३पाली ॐ

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216