Book Title: Saptabhangi Nayapradip
Author(s): Yashovijay Upadhyay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 279
________________ વા વાચડજસતet 3ૉઈ ચે ા અધૂરી ... સ્યાદાદolી પ્રશંસાપs પૂજય મહોપાધ્યાયજી મહા૨ાજારા હદયોધ્ધારો. ) आत्मानं भवभोगयोगसुभगं विस्पष्टमाचष्टे यो, यः कर्मप्रकृति जगाद जगतां बीजं जगच्छर्मणे । नद्योऽब्धाविव दर्शनानि निखिलान्यायान्ति यद्दर्शने, तं देवं शरणं भजन्तु भविनः स्याद्वादविद्यानिधिम् ।। - स्याद्वादकल्पलता। यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्यांशुधारा, निस्ताराज्जन्मसिन्धोः शिवपदपदवी प्राणिनो यान्ति यस्मात् । अस्माकं किं च यस्माद्भवति शमरसैनित्यमाकंठतृप्तिजैनेन्द्र शासनं तद्विलसति परमानन्दकन्दांबुवाहः ॥३२।। -- द्वात्रिंशद्वात्रिंशिकामूलम्। उत्सर्पद्व्यवहारनिश्चयकलाकल्लोलकोलाहलत्रस्यदुर्नयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् उद्यधुक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ।। - अध्यात्मसारः। अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः; स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यस्वोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं, जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ - अष्टसहस्रीतात्पर्यविवरणम् । Jain Education International For Personal & Private Use Only www.jainelibreverg

Loading...

Page Navigation
1 ... 277 278 279 280