Book Title: Sanskrit Prachin Stavan Sandoh
Author(s): Vishalvijay
Publisher: Vijaydharmsuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ १८ 118 11 कमलादान्यदोषाणां कमलातारमाश्रितम् । कमलाक्ष ! ररक्षास्तकमलारेभवनान्नहि तारया श्रद्धया चारुतार ! यास्ते स्तुति व्यधुः । ता रयाज्जनता देव ! तारयाऽऽपन्नदीपतेः ॥ ५॥ [ ६ ] पद्मप्रभस्तवनम् | श्रीपद्मप्रभनाथाय सनाथाय श्रिया नमः । योगीन्द्राय नतेन्द्राय महते परमात्मने तवाचिन्त्यप्रभावस्य स्वरूपं वेत्ति कः प्रभो ! । प्राप्तानन्तचतुष्कस्य महेशस्य महात्मनः शाश्वतं योगिनां ध्येयं विरूपं रूपवर्जितम् । शिवश्रीकण्ठशृङ्गारहारं सारं सदा नुमः महादेवो महानन्ददायको जिननायकः । जयति क्षीणकर्मारि महिमास्पदमन्वहम् ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४॥ ४ कमलाद= हे लक्ष्मीद | अन्यदेोषाणां अलातारं=अन्यदाषाणां अग्रहीतारम् । कमलाक्ष = हे पद्मनेत्र । अस्तकमलारेः=श्रीरहितदैरिणः [सकाशात् ], भवान् कं न ररक्ष ? । ५ तारया=उच्चया । चारुतार - हे सुन्दरतारक । रयात् शीघ्रम् । आपन्नदीपतेः=दुःखसमुद्रात् । [ ६ ] १ सनाथाय = युक्ताय । नतेन्द्राय - इन्द्रकृत प्रणामाय । ४ क्षीणकर्मारिः = क्षीणकर्मशत्रुः । अन्वहं = निरन्तरम् । महिमास्पदं = महिमास्थानम् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58