Book Title: Sankalit Sanskrit Niyamavali
Author(s): Divyaratnavijay
Publisher: Naminath Jain Sangh
View full book text
________________
१७. संपतिनो अर्थ. • क्षत्राणां संपत्तिः - सक्षत्रम् । १८.
भ 3 मिलियन अर्थमा जलधेः आसय जलधेः आरभ्य =आजलधि । १९. २६ नोआर्थ. • गंगायाः अन्वायतम् = अनुगङ्गं वाराणसी । • वनस्य समीपं - अनुवनम् ' अशनिर्निगता । २०. त२३ अर्थमा • अग्निं अभि = अभ्यग्नि । अग्निं प्रति = प्रत्यग्नि । २१. पानसर्थमi. ग्रामात बहिः बहिर्गामात = बहिामम् । २२. कान अर्थमi• अक्ष्णोः समीपम् = प्रत्यक्षम् । अक्ष्णोः परम् - परोक्षम् ।। प्रति, पर, सं भने अनु प ५२ अक्षि नो अक्ष थायसने अम् un. पर नो परो भाशयाय. समक्षम् । अन्वक्षम् । परोक्षम् ।
. उभयतिहार ૧. પૂર્વપદમાં અંત્ય સ્વર દીર્ઘ થાય. ૨. ઉત્તરપદમાં અંત્ય સ્વર ને બદલે રૂ મુકવો ૩ હોય તો ગુણ કરીને $ લગાડવી.૩.યુન્ના વિષયમાં બંને પક્ષ સમાન સાધન-હથીયાર વડે યુદ્ધ કરતા હોય. અથવા સમાન વસ્તુ ગ્રહણ કરવા પૂર્વકલડતા હોય ત્યારે આ સમાસ થાય. વિગ્રહ વખતે હથીયારને તૃતીયા અને જેનું ગ્રહણ કર્યું હોય તેને सप्तमी Alteun.ut • दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि ।
• केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् = केशाकेशि ।
• बाहुभिश्च बाहुभिश्च प्रहृत्य इदं युद्धं प्रवृत्तम् = बाहूबाहवि । ____* सायन KEITEL होय तो सासमास.न. थाय. दण्डाकेशि नाय. 46 munde&GERHd शाकस्य लेशः = शाकप्रति । गङ्गायाः पारम् = पारेगङ्गम् । गङ्गायाः मध्यम् = मध्येगङ्गम् ।
२१॥ गङ्गायाः पारात् = पारेगङ्गात् । गङ्गायाः मध्यात् = मध्येगङ्गात् ।
ઉપર જણાવેલા સમાસોમાંથી કોઇ પણ સમાસ લાગે નહિંતેવા સમાસો આમાં આવે ut पूर्व श्रुतः = श्रुतपूर्वम् । पूर्व भूतः = भूतपूर्वम् । पूर्व दृष्टः दृष्टपूर्वम् । तिष्ठन्ति गावः यस्मिन् काले स = तिष्ठद्गुः कालः । .
- पृषोदरादिसमास मां समास थयेu vaaqt. थय होय ते. पृषतः उदरं - पृषोदरम् (पवन) मनसः ईषिणः = मनीषिणः विद्वान् । मह्या रौति = मयूरः । वारीणां वाहकः - बलाहकः । शबानां शयनम् = स्मशानम् । पिशितं आचामति इति पिशाचः ।
123

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138