Book Title: Sangit Ratnakar Part 02 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 415
________________ उदाहृतवाक्यानामनुक्रमः ३९५ आकरः १५६ सं. स. ८४ कला. १३८ बृ. दे. ९६ कला.१४६ १४६ १४२ है १४२ कला. १३८ ,, १४१ बुद्ध्वा श्रोतुरभिप्राय बोट्टजा रिधसंचारा बोहरागो यद्यपि भरतकोलादिभिराचार्य: भावक्रीप्रभृतीनां तु भावनी पञ्चमांशान्त भाषाख्या गीतिरेकैव भाषागीतिस्तु पष्ठी स्यात् भाषाङ्गास्तेन कथ्यन्ते भाषा चैव विभाषा च भाषाछायाश्रिता येन भाषा निरिविहीना स्यात् भाषापन्यासऋषभा भाषा भवेद्भरिनिधा भाषा मालवरूपा स्यात् भिन्नतानोद्भवा तान भिन्नपञ्चमजा शुद्ध भिन्नपञ्चमभाषा तु भिन्नपञ्चमभाषा स्यात् भिन्नपञ्चमसंभूता भिन्नपड्जस्य भाषेयं भिन्नषड्जे विभाषा तु मग्रहांशा च पन्यासा मग्रहांशा धैवतान्ता मग्रहांशा मन्द्रतार मतङ्गो देवलामाह मधुरं वीणारणितं मधुरी ऋपभाल्पा स्यात् १८ १३० १४१ १३७ १३९ १४२ १३६ . AN - १३७ १३७ १४० १४१ १४६ १३७ १४. १४७ २७८ हला. ४-२८ कला. १३८ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454