Book Title: Sangit Makarand
Author(s): Narad, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 36
________________ . सङ्गीतमकरन्दे - पञ्चमश्रुतिरेका च निषादश्रुतिसंश्रया। . . · गान्धारग्राममाचष्टे तदा तं नारदोऽब्रवीत् ॥५५॥ इदं लक्षणं ब्रमणोक्तम् ।। प्रवर्तकः खर्गलोके ग्रामोऽसौ न महीतले। . गान्धारः श्रूयते नित्यं जरामरणवर्जितः ॥५६॥ अथ षड्जग्रामखराः। सरि ग म प ध नि । पड़े सूत्सरमन्द्रादौ रंजनी चोत्तरायता। शुद्धषड्डा मत्सरीकृवश्वक्रान्ताभिरुगता ॥ १७ ॥ ताः शुद्धमध्यमार्गेण सप्त पारं च हृष्यकाः (१)। मध्यस्थानस्थषड्लेन मूच्र्छनारभ्यते क्रमात् ॥५०॥ अधास्थानैर्निषादाथैः षड्नः स्यान्मूर्छना भवेत् । षड्गग्रामखराः सप्त कथ्यन्ते मूर्छनादिभिः ॥ ५९॥ . मध्यमग्रामखराः। म गरि स नि ध प। संवीरी हरिणाश्वा च स्यात्कल्लोपनता यता)। शुद्धमध्या तथा चैव मादली पौरकी तथा ॥६०॥ क्रमात्सप्तखरा खेते मध्यमग्रामसंश्रिताः। हूँष्यकान्तेति विज्ञेया मध्यमग्रामसुखराः ॥६१ ॥ अथ गान्धारग्रामसुखराः। आलापा चेति गान्धारग्रामे स्युः सस मूर्छनाः ॥ १२॥ १ रजनी चोत्तरायता इति पाठः मुद्रितभरतनाव्यशाने अ..२८ श्लो. ३० पृ. ३०५। २ 'सौवीरी हरिणाश्वा च स्यात्कलोपनता तथा' इति पाठः मुद्रितभरतनाव्यशाने न. २८ श्लो. ३२ पृ. ३०५। ३ 'मार्गी स्यात्पौरवी तथा' इति पाठः मुद्रितभरतनाव्यशाने . २८ श्लो. ३२ पृ. ३०५। ४ इष्यका चेति विलेया इति भरतनाव्यशास्त्रस्थः पाठः। ५ भरतनाव्यशाने गान्धारप्रामो न वर्णितः। संगीतरत्नाकरग्रन्थे 'संरा' इत्यस्य स्थाने 'नन्दा' इति पाठो वर्तते । सं.र.पृ. ५.. ..

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94