Book Title: Sangh Yatra Vidhi
Author(s): Naychandrasagar
Publisher: Purnanand Prakashan
View full book text
________________
1000 1000 Doa
Doo 1000 poal
10001
Poa
1000 1000 Doa
1000 1000
Dog
bod
|Doa
beg ToOoft Doa
Dod 1000
Poa
bed
Doa
boo
સંઘયાત્રા Ó
Doa
વિધિ
Dod
Doa
Jain Education International
પછી સોનાના વરખ યુક્ત પંચામૃતથી ભરેલા ચાર કલશ હાથમાં લઇ સ્નાત્રકારો ઉભા રહે વિધિકારક નીચે પ્રમાણે શાંતિઘોષણા કરે !
रोग-शोकादिभिर्दोषै - रंजिताय जितारये । नमः श्री शान्तये तस्मै, विहितानन्तशान्तये ॥ १ ॥
श्री शान्तिजिन - भक्ताय, भव्याय सुखसम्पदाम् । श्री शान्तिदेवता देया - दशान्तिमपनीयताम् ॥२॥ अम्बा निहित डिम्भा मे सिद्ध-बुद्धि समन्विता । सिते सिंहे स्थिता गौरी वितनोतु समीहितम् ॥३॥ धराधिपति पत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥४॥ चञ्जच्चक्रधरा चारु-प्रवाल दलदीधितिः । चिरं चक्रेश्वरी देवी नन्दतादवताच्च माम् ॥५॥ खङ्ग, खेटककोदण्ड-बाणपाणिस्तडिद् द्युतिः । तुरंगमनाऽच्छुप्ता कल्याणानि करोतु मे ॥६॥ मथुरायां सुपार्श्वश्रीः सुपार्श्वस्तुपरक्षिका । श्रीकुबेरा नगरुढा सुताङ्काऽवतु वो भयात् ॥७॥ ब्रह्मशान्तिः सा मां पाया दपायाद् वीर सेवकः । श्रीमद्वीरपुरे सत्या येन कीर्तिः कृता निजा ॥८॥ श्रीशक्रप्रमुखा यक्षा जिनशासन संस्थिता । देवदेव्यस्तदन्येऽपि संघं रक्षन्त्वपायतः ॥ ९ ॥ श्रीमद्विमानमारुढा मातङ्ग यक्षासंगता । सा मां सिद्धायिका पातु चक्रचापेषु धारिणी ॥१०॥ ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हूँ हूँ हूँ: असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते नमः स्वाहा ||
આ પાઠ બોલી અભિષેક કરવો, અષ્ટપ્રકારી પૂજા કરવી પછીજ અથવા ૮ કલશો દૂધ-જલ(પંચામૃત) ભરીને સ્નાત્રકારો ઉભા રહી નીચેનો સ્નાત્ર-પાઠ ભણાવે (બોલે)
For Personal & Private Use Only
boo Dog
20 તીર્થયાત્રા
શાંતિ વિધાન
Doo
Doa
DOC
Poo
poal
DOC
Doo
श्र
www.jaanelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44