Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 153
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir .. देह | गवह्निस्तथा सम्यग्यथावस्थितं 'काएपत्ति ' उपलक्षणत्वात्काय वाग्मनोभिः यथवा कायशब्देनैव योगवयं व्याख्यायते, तथा हि-कायेन शरीरेण, कै गै रे शब्दे, कायते उच्चार्यते इति काय वचनं तेन, कं ज्ञानं तदेवात्मस्वरूपं यस्य तच्चात्ममनोबुद्ध्यात्मकत्वान्मनसस्तेन, ततश्च कायवारम १६५ नोभिरित्यर्थः. व्या० स्पृष्ट्वा यासेव्य पालयित्वा अतिचारेभ्यो रयित्वा शोजयित्वा शोजयित्वा विधिवत्करणेन तीरयित्वा यावजीवमाराध्य यावजीवमाराधनयांतं नीत्वा वा कीर्तयित्वान्येन्य उपदिश्य व्याराध्य, न विराध्य यथावत्करणात् याज्ञया जगवडुपदेशेनानुपाच्य पूर्वैः पालितात् पश्चात्पालनेन 'अच्छेयत्ति संत्येके येऽत्युत्तमतया तत्पालनया तस्मिन्नेव नवग्रहणे भवे सिद्ध्यंति उत्तमयानुपाल - यात वे, मध्यमा तु तृतीये, जघन्ययापि सप्ताष्टौ वा जवग्रहणानि नातिक्रामंतीति समु दायार्थः, तत्र सिद्ध्यंति निष्टितार्था नवंति, संबुद्ध्यंते केवलज्ञानेन, मुच्यंते जवोपग्राहिकर्माशेन्यः, परिनिर्वाति, कर्मकृत्सकलसंताप विरहाचीतीजवंति किमुक्तं नवति ? सर्वदुःखानां शारीरमानसानामंतं विनाशं कुर्वेतीति न चैतत्स्वमनी पिकयोच्यते, किंतु जगवडुप देशपारतंत्र्येणेत्याद - तेणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 151 152 153 154 155 156