Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 207
________________ समयप्राभृतं । जमा कम्मं कुब्वदि कम्मं देदित्ति हरदि जं किंचि । तमा सव्वे जीवा अकारया हुंति आवण्णा ॥३६९॥ पुरुसिच्छियाहिलासी इच्छी कम्मं च पुरिसमहिलसदि । एसा आयरियपरंपरागदा एरिसी दु सुदी ॥३७०॥ तमा ण कोवि जीवो अवह्मयारी दु तुह्म मुवदेसे।। जमा कम्मं चेवहि कम्मं अहिलसदि जं भणियं ॥३७१॥ जमा घादेदि परं परेण घादिजदेदि सापयडी। एदेणच्छेण दुकिर भण्णदि परघादणामेति ॥३७२॥ तह्मा ण कोवि जीवो उवघादगो अत्थि तुम उवदेसे । जमा कम्मं चेवहि कम्मं घादेदि जं भणियं ॥३७३॥ एवं संखुवदेसं जेदु परूविंति एरिसं समणा। तेसि पयडी कुव्वदि अप्पा य अकारया सव्वे ॥३७४॥ अहवा मण्णसि मज्झं अप्पा अप्पाण अप्पणो कुणदि । एसो मिच्छसहावो तुझं एवं भणंतस्स ॥ ३७५ ॥ अप्पा णिच्चो असंखिजपदेसो देसिदो दु समयम्मि । णवि सो सक्कदि तत्तो हीणो अहियोव कादं जे ॥ ३७६ ॥ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं हि । तत्तो किं सो हीणो अहियोव कदं भणसि दव्यं ॥ ३७७ ॥ जह जाणगोदु भावो णाणसहावेण अस्थि देदि मदं । तमा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि ॥ ३७८.॥ कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः । । कर्मभिःस्वाप्यते जागर्यते तथैव कर्मभिः ।। ३६६ ॥ . कर्मभिः सुखीक्रियते दुःखीक्रियते च कर्मभिः।। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽ संयम चव ॥ ३६७ ।। कर्मभिधीम्यते ऊवमधश्चापि तिर्यग्लोकं च । कभिश्चैव क्रियते शुभाशुभं यावत्किंचित् ।। ३६८ ।। यस्मात् कर्म करोति कर्म ददाति कर्म हरतीति किंचित् । तस्मात्तु सर्वजीवा अकारका भवत्यापनाः ॥ ३६९ ॥ पुरुषःस्च्यभिलाषी स्त्रीकर्म च पुरुषमभिलपति । १ भणंतस्त्र क. पुस्तके पाठः।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250