Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारस्त्रस्य अष्टम विभाग भ० उ० पीठिका नंतरः। अजीर्णसंभव आदिग्रहणात् ततो ग्लानत्वं तदनन्तरं चिकित्सा करणेत्यादि परिग्रहः । तम्हा खलु घेत्तव्यो तत्थ इमे पंच वलिया । गहणे य अणुमवणा एगंगिय अकुयपाउग्गे ॥ ३२॥ यस्मादेते दोषात्स्तस्मादवश्यं फलकरूपः संस्तारको गृहीतव्यः । तत्र च ग्रहणे इमे वक्ष्यमाणाः पञ्च वर्णिता भेदास्तानेबाह-ग्रहणेऽनुज्ञापनायामेकानिके अकुचे प्रायोग्ये च । तत्र प्रथमतो ग्रहणद्वारमाहगहणं च जाणएणं सेज्जाकप्पोउ जेण समहीतो। उस्सग्गववाएहिं सो गहणे कप्पिओ होइ ॥ ३३॥ येन समधीतः सम्यगधीत: शय्याकम्प: शय्याग्रहणविधिस्तेन जानता ग्रहणं संस्तारकस्य कर्त्तव्यं । यतः स उत्सर्गापवादाभ्यां ग्रहणे कम्पिको योग्यो भवति । गतं ग्रहणद्वारमिदानीमनुज्ञापने या यतना तामाहअणुमवणाए जयणा गहिए जयणाहोति कायव्वा । अणुण्णाए लद्धे बेंति पडिहारियं एयं ॥ ३४ ॥ अनुज्ञापनायां यतना गृहीते च यतना कर्तव्या । तत्रानुज्ञायामियं लब्धे संस्तारके बुवते । एतं संस्तारकं प्रातिहारिक गृहीण्यामो यावत्प्रयोजनं तावद्धरिष्यामः पश्चात्समर्पयिष्याम इति । कालं च ठवेइ तहिं बेइयपरिसाडिवज्जमप्पेहं । अणुमवणजयणा एसा गहिए जयणा इमा होति ॥३५॥ यदा संस्तारको लन्धो भवति तदा तत्र कालं स्थापयति । एतावन्तं कालं धरिष्यामः तथा ब्रूते एष संस्तारको जराजीर्णतया परिशाटिरूपस्तंएनं वयं गृहीष्यामस्तत्र नियाघातेनैतावता कालेन यत्परिशटति तन्मुक्त्वा शेषमपयिष्यामः । ग्रहणे कम्पिको योण्याकम्पः शय्याग्रहणविधिस्तेन जानता सा गहणे कप्पिओ होइ ॥ ३३ ॥ - - ॥ ७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124