Book Title: Sabha Shrungar
Author(s): Agarchand Nahta
Publisher: Nagri Pracharini Sabha Kashi
View full book text
________________
( १२ ) ५. अष्टविघो मूर्ख-निर्लज्ज, शठ, क्लीव, निघृण, व्यसनी, अतिलोभी,
गर्वित, निष्ठुर। ५१-चतुर्विशति-विधं नागरिक वर्चनम्-नगरे सस्थान, प्रसन्नोदक भवन, प्रच्छन्न
महानत, गुप्तकार्य चिकित्सा स्थानं, निकटे नेपथ्यमंडप, विभक्त वास भवन, नेपथ्योपकार प्राचुर्य, गृहोपकरण बाहुल्य, शय्यासन रम्यत्वं, वाछित परिजन, पार्थे प्रविशान स्थानं, मध्ये स्थान पीठ, प्रभाते व्यायाम विधानं, मध्यान्हे भोजन विधान, नित्यमेव विद्याभ्यासनं । कुलोचित विधिना वर्त्तन । प्रटोपे गीतादि विनोद विधानं, निशाया स्वदारा सुरतं, कदाचित् गोटी रम्यत्वं, कदाचित् पात्र प्रेक्षणं, कदाचित् विद्या नवनव गमनम्,
सदैव ऋतु समुचितो भोग । ५२-त्रिविधं रूपं सम्पूर्ण लक्षणावयवं, असंपूर्ण लक्षणावयवं, निलक्षणं । ५:-त्रिविधं स्वरूप-मुग्ध स्वभाव, मुखर, चतुर । ५४-द्वादश विध प्रमोदोपचार-रूपस्विनीना रम्योपचारेण, भीरूणामास्वा
सनेन, चपलाना गाभीर्येण, पडिताना सत्येन, प्रजावतां कलाभिः, शृङ्गारिणा सुवेषतया, विनोदशीलाना क्रीडनेन, हीन सत्वाना कारुण्येन, शठ स्वावानां शाव्य'न, निर्विकल्पाना सुकुमार प्रयोगेन, बालाना भव प्रदा.
नेन, धूर्ताना शध्येन। ५५-पचविधः परिचय-प्रसिद्धि ख्यापन, दर्शनेनावर्जनम् , सभाष माधुयं,
वांछितोपचार प्रयुंजन, विकारसूचनं । ५६-दश पुन्याः स्त्रीणां अनिष्टा भवंति-कुरूप, निर्लज्ज, अभिमानी, असंवन
प्रलापी, संकुचितशायी, निष्ठुर, कृपण, शौचहीन, मूर्ख, क्रोधी। ५७ दशभिः कारणत्रियो विरज्यने-जानता, अभिमान विलेपता, निष्ठुरता,
टन्द्रिता, अति प्रनयता, क्रूर व्यमनता, भोगहीनता, अति प्रसंगता,
सोभाग्यहीनता, अनोचित्यता । ५८-त्रिमि. कामिन्यः सबध्यते-अर्थतः, कामत'. मुकमारोपचारतः । ५६-समविध कानुकाना क्रीडारभ-क्रीडा पात्राणि, भोजनाद्युपचार, विले
- पनाति, धूपनानि, ताबूलादिना. पुष्पादिमाल्यानि, हास्यादि मर्माणि । ६० अष्टविध चटग्धाना मुरतं-प्रालिगर्न, चुम्बन, घावन, केश धारणं, रग
संप्रेशन, शरीराटि कजनं, नव वर्शन, कुन । ६१-नवनि मुस्वायनानं यत्राटि नयमन. पार्श्व पाचमनं, तांब्लाटि

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413