Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 50
________________ || साधयिष्मामि. अद्य तु दैवं ममोपर्येव रुष्टमस्ति, येन मम प्राणनाथरूपं सर्वस्वं संहृतं. अथ प्राणनाथ- । रूपसेन है विना मम क्षणमपि रतिर्नास्ति, अहं तु तं क्षणमपि नैव विस्मरामि. अथ हे सखि त्वया ममापराधः 8 है। क्षतव्यः, अद्य रात्रावहं प्राणत्यागं करिष्यामि. इत्यादि कथयित्वा सा पवनंप्रति जगाद-पवन सुणे एक है ॥४८॥ | वातडी । हवे होइस हुं छार ॥ तिणदोसे उडाडजे । जिण दिसि होय भरथार ॥८३॥ इत्यादि प्रलप्य है | सा स्वपतिस्नेहेन बाढं विलपितुं लग्ना, यतः-स्नेहमूलानि दुःखानि । रसमूलाश्च व्याधयः ॥ लोभ-12 है। मूलानि पापानि । त्रीणि त्यक्त्वा सुखी भव ॥ ८७ ॥ इत्यादि श्रुत्वा सा मालिनी तां कनकवती कुम- 18 है रणाद्वारयामास, हे सखि यदि त्वं मदुक्तं करिष्यसि तदाहं ते कथयामि, यत्त्वया मरणं न चिंत्यं यतो | है| जीवन्नरो भद्रशतानि पश्यति, नृपपरीक्षितस्नेहगंगापतिमंत्रीश्वरवत्, तद्यथा-कस्यचिन्नृपस्यैको मंत्री |श्वर आसीत् , तस्य मंत्रीश्वरस्य गंगाभिधाना पत्नी बभूव. तयोःपत्योरन्योन्यं महान् स्नेहो बभूव. | ४] तयोस्तत्स्वरूपं केनापि राज्ञोऽग्रे निवेदितं. एकदा तत्परीक्षाकरणकोतुकिना राज्ञा स मंत्रीश्वरः कटके 18| वसाधैं गृहीतः. अथ मंत्री प्रयाणे प्रयाणे खप्रियायै गंगाथै स्नेहलेखान् प्रेषयामास. अथैकदा राज्ञा | 18 तत्स्नेहपरीक्षार्थ स्वसेवकसाथै गंगायै लेखः प्रेषित; गंगया च स लेखो वाचितः, तन्मध्ये लिखितमासी-18| ॥४८॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82